SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ [८४] વાદિવેતાલ-વિરચિત ___ पद्मा श्रीः सा अभिषेकवारि हरणशीलं मन-आह्लादित्वात् उपनयतु ढोकयतु । कैः ? हेमपनैः सुवर्णपद्धैः । किम्भूतैः ? प्रभूतो यः किंजल्कः पद्मरेणुस्तस्य य: कल्को रसः स एव पटवास: कोष्ठपुटपाकादिर्येषां येषु वा। किंभूना ? पद्मो नाम हिमवत्-- कुलपर्वतोपरि हृदः सद्मालयो निवासो यस्याः सा तथा ।। [२३॥] (ગૂ. અ.) [ ૧૪ ચૌદ નદીઓના કીર્તન પછી હવે પ વગેરે મહાહદમાં રહેલી શ્રી વગેરે દેવીઓનું સંકીર્તન કરવામાં આવે છે.] હિમવત્ નામના કુલપર્વતના ઉપર રહેલે પદ્મ નામનો હદ એ જેનું નિવાસ-સ્થાન છે, તે પદ્મા(શ્રીદેવી, ઘણું પદ્મરજના રસરૂપી પટવાસ(સુગંધ)વાળાં હેમપદ્મો સાથે, મનહર અભિષેક માટે જળ લાવે (સમીપમાં ઉપસ્થિત કરે.) ૨૩ [गाथा] स्नपयन्ती जिनं जात-सम्भ्रमा सम्भ्रमच्छिदम् । करोतु पूतमात्मानं, महापद्म-निवासिनी ॥२४॥ [पं.] महापद्म-निवासिनी हीसंज्ञा देवी महापद्मो हिमवत्कुलपर्वतोपरि-महाह्रदस्तत्र निवस्तुं शीलं निवासो यस्याः सा तथा। सा आत्मानं पूत पवित्र करोतु । किं विदधती ? स्नपयन्ती। कम् ? जिनम् । किंभूता ? जातसम्भ्रमा जातादरा । किंभूतम् ? सम्भ्रमच्छिदं सम्भ्रमो भय तच्छिनत्तीति सा तथा ॥ [ २४ ॥ १ ता. २५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy