SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [८3] [पं.] सलिलं कलिकाल[स्य] यत् कलिलं पापं, तद् हरतु अपनयतु । किम्भूतम् ? अर्हदभिषेकेण पूतं पवित्रम् । दूरीकृतं दुःखसम्भवस्याकूतं चेष्टितं येन तत् तथा । कयो: ? शिख रिगिर्युपरिमहापुण्डरीकहदाल्लब्धात्मलाभा ऐरावतमध्येन वैताढ्यभेदिनी प्रागाशा-जलधिजलावगाहिनी रक्तासंज्ञाऽऽपगा। तथा तत्पर्वतहदाद् विसर्पण्येव, तेनैव त दिन्येवापरसमुद्रपातिनी रक्तोदाऽभिधाना निम्नगा। एतयो रक्ता-रक्तोदयोः सलिलमिति ।। [ २२ ।। ] (पू. २१.) सतना मलिषथी पवित्र येसु, हुमना સંભવની ચેષ્ટાને દૂર કરનારું, રક્તા અને રક્તદા નામની નદીઓનું સલિલ કલિકાલનાં કમલ(પાપ)ને હરે. ૨૨ [શિખરગિરિ ઉપર રહેલા મહાપુંડરીક નામના હદથી પોતાની પ્રાપ્તિ(ઉત્પત્તિ) મેળવનારી, ઐરાવતની મધ્યમાં થઈને વૈતાઢ્યને ભેદનારી, પૂર્વ દિશાના સમુદ્રનું અવગાહન કરનારી २४ता नामनी नही, तथा................मांथी पडती(प्रसरती) તે જ માગે થઈને, તેને જ ભેદતી, પશ્ચિમસમુદ્રમાં પડતી २स्तो नामनी नही megपी.] [गाथा ] अभिषेकवारि हारि, प्रभूतकिञ्जल्क-कल्क-पटवासैः । उपनयतु हेमपमैः, पद्मा पद्मालया देवी ॥ २३ [पं. ] साम्प्रतं चतुदर्शनदीकीर्तनानन्तरं पद्मादिमहाह्रदस्था देव्यः श्री-प्रभृतयः संकीर्त्यन्ते । - - १ ता. शिखगिरियु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy