SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [७१] मीन-कुरङ्गमदागुरु-सारं, सारसुगन्धि-निशाकर-तारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥ ७ [पं. ] मीनश्च मत्स्यः, कुरङ्गश्च कालपृष्ठः तयोर्मदो मीनकुरङ्गमदः कस्तूरिका, तेना तुरुणा च सारं तद्-गर्भ लोकगुरोर्दह धूपमिति सम्बन्धः । सारः प्रधानः सुगन्धिर्यो निशाकरः कर्पूरस्तेन तारमुत्कर्ट बहलं वा । तारः शोभनो मिलन्मलयोत्थविकारश्चन्दनचूर्णो यस्मिन् स तथा । तं किम्भूतम् ? उदारमुदारद्रव्यैर्निष्पादितत्वात, क्रियाविशेषणं च ।। [७ ॥] . (यू. 24. ) ( निषे ४२नारने उद्देशाने ४ छ-) भीन मने २ (भृग) भ६ (४स्तूरी) मने अगरवर सारभूत, ઉત્તમ સુગંધિ કપૂરવડે ઉત્કટ બડલ સુગંધવાળા, તથા શ્રેષ્ઠ ચંદનચૂર્ણ વાળા એવા ઉત્કૃષ્ટ દ્રવ્યવડે તૈયાર કરેલા ઉત્તમ ધૂપને તું सो४-शुरु (fra) पासे 21 (34) ७. [ शालिनी] सौंषध्यः सर्वतीर्थोदकानि, पायो गव्यं हव्य-दुग्धं दधीति । सर्वे गन्धाः सर्वसौगन्धिकानि, स्नात्राण्येषामन्तरालेषु धूपः ॥ ८ [पं.] विशिष्टसुगन्धिद्रव्य-मेलापकनिष्पाद्याः सव्वौंषध्यः, सर्वाणि तीर्थोदकानि, प्रायो बाहुल्येन गव्यं हव्यं घृतं, दुग्धं क्षीरमनयोः समाहार-द्वन्द्वः। दधि च । सर्वे गन्धाः सर्वाणि सुगन्धिद्रव्याणि गन्ध-कुसुमादीनि, सर्वाणि च सौगन्धिकानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy