SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [७०] વાદિવેતાલ-વિરચિત शिवाय शिवविस्तरजयजय-स्वन-कोल्लसत् पयोज-कल-काहला-कलित-काकली-कोमलैः । स्टत्पटह-पाटव-प्रकट-झल्लरी-स्तात्कृ(झात्कृतः, पतत् प्रथममस्तु वो भगवतोऽभिषेकोदकम् । ६ [पं. ] भगवतोऽभिषेकोदकं प्रथमं पतत् शिवायास्तु । कैः सद्भिः पतन् ? रटंचासौ पटहश्च, तस्य पाटवं । 'शौक्ल्यादीनामेव गुणानां षष्ठीसमासप्रतिषेधो, न पाटवादीनाम् ' तेन प्रकटोद्भासितया झल्लातोद्य-विशेषस्तस्या यानि स्तात्कृ(झात्कृ)तानि तैरिति । यदि वा रट पटहेन पाटवं तेन प्रकटाया अथवा र टपटहेन पाटवं यस्या इति बहुव्रीहिगर्भः कर्मधारयः । किम्भूतैस्तैः ? शिवो य: शिवहेतुत्वाद्, विस्तरत् जय-जय-स्वनो जय-जयारवः, प्रोल्लसंश्च य: पयोज: शङ्खः, कला मधुरा या[:] काहलास्ताभिराकलितानि मिश्राणि, काकल्या नरप्रधान-मधुर-गेयध्वनिना कोमलानि यानि स्ता(झा)त्कृतानि शिवविस्तरज्जयजयस्वन-प्रोल्लसत्पयोज-कलकाहला. कलित-काकली-कोमलानि तैरुपलक्षितम् , हेतुभूतैः सद्भिर्वा पनदुदकमिति सम्बन्धः ।। [६ ॥ (भू. २५.) शिव(४क्ष्या)ना हेतुभूत हवायी शिव मेवा અને વિસ્તાર પામતા “જય જય” શબ્દ, અને પ્રકૃષ્ટ ઉલસતા શંખ અને કલ (મધુર) કાહલા તેનાથી મિશ્ર, તથા કાકલી (નરપ્રધાન મધુર ગેય–વનિ વડે કમલ, તથા વાગતા પટહાના ૫૮ શબ્દો અને પ્રકટ જણાતા ઝલરી( ઝાલા )ના ઝાત્કાર (ધ્વનિઓ) સાથે પ્રથમ પડતું ભગવંતનું અભિષેક-જલ तभास ४८या भाट डा. १. १ ता. सौ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy