SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [७२] વાદિવેતાલ–વિરચિત पुष्पाणि समस्तस्नात्रावसाने उदक-भृतैर्वरपुष्पसन्मित्रैः कुम्भैरभिषेकः कार्य इति । एतान्येवाभेदोपचारात् स्नात्राणि । एतेषां चान्तरेषु धूपो देय इत्युपदेशः ॥ [ ८ ॥] (ગૂ અ.) વિશિષ્ટ સુગંધિ દ્રવ્ય મેળવીને બનાવવામાં આવતી સર્વ ઔષધિ, સર્વ તીર્થોનાં પાણી, પ્રાચે ગાયનું ઘી, દૂધ અને દહિં, સર્વ ગળે (સુગંધિ દ્રવ્ય), સર્વ સુગંધિ પુ, તથા સમસ્ત સ્નાત્રના અંતમાં શ્રેષ્ઠ પુપોથી મિશ્રિત પાણીથી ભરેલા કુંભ(કળશે )વડે અભિષેક કરવા જોઈએ. એ જ અભેદ-ઉપચારથી સ્નાત્રો છે. એમની વચ્ચે વચ્ચે ધૂપ દેવો જોઈએ (એ ઉપદેશ છે). ૮. [गाथा ] पायात स्निग्धमपीक्षितं, भव-दव-मूलाग्नि-शमन-सामर्थ्यम् । उपहृतमिवामरेन्द्रैरभिषेकघृत घृताम्भोधेः ॥ ९ ८- [पं.] उदकानन्तरं घृतम् । अभिषेकाय घृतं यदुपहृतमानीतममरेन्द्रघृताम्भो धेरिव घृतसमुद्रादिव तत् पायाद् २रक्षतु । स्निग्धमपि सत् ईक्षित भव-दव-मूलाग्निशमन-सामर्थ्यम् । ईक्षित दृष्टम् । भव एव दवस्तस्य यो मूलाग्निः कषायरूपः, तस्य शमनं तत्र सामर्थ्य यस्य तत् । तथोक्तम्- 'स्निग्धेनाग्निर्दीप्यते। इति अपिशब्दार्थः । 'स्निग्धं कषायोपशमनाय' इति प्रणालिकया पारम्पर्येण वा कषायोपशमनफलं भगवतः स्नात्रं चोपलभ्य प्राणिनामुपशमो भवति तात्पर्यम् ।। [ ९ ॥] १ ता. धिरिव । २ ता. रक्ष्यतु । ३ ता. सन ईक्षित । ४ ता. प्रनालि । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy