SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ વાદિવેતાલ–વિરચિત [तृतीयं पर्व] मुक्तालङ्कार-विकार-सार-सौम्यत्व-कान्ति-कमनीयम् । सहज-निजरूप-निर्जित-जगत्त्रयं पातु जिन-बिम्बम् ।। १ [पं. ] जिन-बिम्बं पातु रक्षतु । किंभूतम् ? मुक्तो योऽलङ्कार एव विकारस्ततः सारा या सौम्यत्वकान्तिस्तया कमनीयं स्पृहणीयम् । सहज सहजातं सहजम् । सहजमपि किश्चित् परकृतं भवेदवस्थितं नख-रोमादिवत् , अत आह-निजमात्मीयं यद् रूपं तेन निर्जितं जगत्त्रयं येन तत् तथा ।। [ १ ॥ ત્રીજું પર્વ v (भू. म.) २४१२३५ वि४ाथी २डित, सारभूत, सौभ्यता કાંતિથી ચાહવા ગ્ય, સહજ (સાથે ઉત્પન્ન થયેલ-સ્વાભાવિક) નિજ રૂપ વડે ત્રણે જગને જિતનાર એવું જિનબિંબ २क्षा ४३१. १. [शार्दूलविक्रीडितम् ] भव्यानां भवसागर--प्रतरण-द्रोणी प्रमूतिः श्रियाम् , शश्वत्-सत्फल-कल्पपादपलता निर्वाणरथ्या परा । सौरभ्यातिशयादवाप्तमहिमा स्वामिन् ! प्रभावेन ते, प्रत्ताशेषसुखा सुखास्तकलिला श्यामाऽपि धूमावली ॥२ [पं.] हे स्वामिन् ! तव प्रभावेन श्यामाऽपि मलिनाऽपि धूमावलिरेवमेवम्भूतेति। भव्यानां यो भव एव सागरस्तस्य यत् प्रतरणं पारगमनं तस्मिन् साध्ये द्रोणी नौः । प्रसूतिरुत्पत्तिस्थानम् , कासाम् ? श्रियाम् । 'शश्वदनवरतं यानि सत्फलानि, तेषां कल्प१ ता. सस्व। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy