SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [६४] વાદિવેતાલ–વિરચિત शोभां वहन्तु वरतूर्य-पयोद-नादै रुकम्पिता नलिनयोनि-विमान-हंसाः ॥ १५ [पं. ] अद्याभिषेकसमये । कस्य ? स्मर-सूदनस्य । नलिनयोनेब्रह्मणो ब्रह्मलोक-पञ्चमलोकाधिपतेर्विमानानि, तेषु हंसाः विमानानां वाहनभूता हंसाः ते शोभां वहन्तु दधतु। भक्त्या आनता: विकटो विस्तीर्णः प्रकटो वा, विकटं परिस्फुटं वा पञ्चमे कल्पे पश्चमदेवलोके तल्पं शयनीयं येषां ते तथा। अथवा वि(ऽधि)कृतपञ्चमकल्पतल्पाद् भक्त्या आनता इति सम्बन्धः । बराणि यानि तूर्याणि तेषां पयोदानामिव नादैरुत्कम्मितास्त्रस्ता विस्तृतपक्षा हंसाः शोभां बिभ्रतीति भावना ।। [ १५ ॥] (यू. म.) मार, जाभव ५२ विलय भवना२(61) અભિષેક–સમયે, વિશાલ પંચમક૫(બ્રહ્મલેક)માં વસનારા, બ્રહ્મા(બ્રહ્મલેકના અધિપતિ)ના વિમાનેાનાં વાહનરૂપ, ભક્તિથી નમ્ર થયેલા અને શ્રેષ્ઠ વાજિત્રાના મેઘ જેવા નાદે વડે ઉત્કંપિત थये। सेवा से सामान उन ४२ (बधारी). १५. इति दिगधिप-कीर्तनाभिरक्षा क्षपित-समस्त-विपक्ष-बीतविघ्न ।। कुरु सकल-समृद्धि-संनिधानाद्, विजित-जगन्त्यभिषेक-मङ्गलानि ॥ १६ [पं. ] इति समाप्त्यर्थे, एवमर्थे वा। दिगधिपानां कीर्तनमेकैकशो नाम-ग्रहण तेनाभिरक्षा, तया क्षपिताः समस्तविपक्षा येन स दिगधिप-कीर्तनाभिरक्षा-क्षपित-समस्त-विपक्षः स चासौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy