________________
અહંદભિષેક-વિધિ
[3] કટાવડે ભુવનના ભાગે કપિલ (વિચિત્ર રંગવાળા) થઈ જાય છે, તથા હાથે ચલાવતાં ગ્રહે અને નક્ષત્ર પણ વિચલિત થઈ जय छे. १3.
[ वसन्ततिलकम् ] नागाः ! फ्णा-मणि-मयख-शिखाऽववद्ध
शक्रायुध-प्रकर-विच्छुरितान्तरिक्षम् । सद्यः कुरुध्वमभिषेकदिनं समन्ताद ,
भूत्वा भवोद्भवभिदो भुवने प्रदीपाः ।। १४ [पं.] हे नागाः ! भवोद्भवभेदिनो भुवने प्रदीपाः समन्ताद् भूत्वा एवम्भूतमभिषेकदिनं कुरुध्वं कुरुत यूयम् । फणासु मणयस्तेषां मयूखाः शिखा: फणा-मणि-मयूख-शिखास्ताभिरवबद्धानि फणामणि-मयूख-शिखाऽवबद्धानि तानि च तानि शक्रायुधानि च, तेषां प्रकरैर्विच्छरितं खचितमन्तरिक्षं गगनं यस्मिन् अभिषेकदिने तत् तथा । सद्यस्तत्क्षणं भवस्योद्भवः प्रादुर्भावः तं भिन्दन्तीति क्यि[पि] भवोद्भव भित् तस्येति ।। [ १४ ॥]
(पू. २१.) नाग! (अघोहिशाना पास! पातासवासी દેવે !) તમે ભુવનમાં ચારે બાજુ પ્રદીપરૂપ થઈને ભવેની ઉત્પત્તિ ભેદનાર(જિન)ના અભિષેક-દિવસને જલદી એ પ્રકાશવાળે કરે; જેથી આકાશ, ફણાઓ ઉપરના મણિનાં કિરણની શિખાથી ઝળહળતું, ઇંદ્રધનુષ્યથી વિભૂષિત હોય તેવું થાય. ૧૪.
1 [वसन्ततिलकम् ] अद्याभिषेक-समये स्मरम्दनस्य,
भक्त्याऽऽनता विकटपञ्चमकल्पतल्पाः ।
Jain Education International
"For Private & Personal Use Only
www.jainelibrary.org