SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [3] કટાવડે ભુવનના ભાગે કપિલ (વિચિત્ર રંગવાળા) થઈ જાય છે, તથા હાથે ચલાવતાં ગ્રહે અને નક્ષત્ર પણ વિચલિત થઈ जय छे. १3. [ वसन्ततिलकम् ] नागाः ! फ्णा-मणि-मयख-शिखाऽववद्ध शक्रायुध-प्रकर-विच्छुरितान्तरिक्षम् । सद्यः कुरुध्वमभिषेकदिनं समन्ताद , भूत्वा भवोद्भवभिदो भुवने प्रदीपाः ।। १४ [पं.] हे नागाः ! भवोद्भवभेदिनो भुवने प्रदीपाः समन्ताद् भूत्वा एवम्भूतमभिषेकदिनं कुरुध्वं कुरुत यूयम् । फणासु मणयस्तेषां मयूखाः शिखा: फणा-मणि-मयूख-शिखास्ताभिरवबद्धानि फणामणि-मयूख-शिखाऽवबद्धानि तानि च तानि शक्रायुधानि च, तेषां प्रकरैर्विच्छरितं खचितमन्तरिक्षं गगनं यस्मिन् अभिषेकदिने तत् तथा । सद्यस्तत्क्षणं भवस्योद्भवः प्रादुर्भावः तं भिन्दन्तीति क्यि[पि] भवोद्भव भित् तस्येति ।। [ १४ ॥] (पू. २१.) नाग! (अघोहिशाना पास! पातासवासी દેવે !) તમે ભુવનમાં ચારે બાજુ પ્રદીપરૂપ થઈને ભવેની ઉત્પત્તિ ભેદનાર(જિન)ના અભિષેક-દિવસને જલદી એ પ્રકાશવાળે કરે; જેથી આકાશ, ફણાઓ ઉપરના મણિનાં કિરણની શિખાથી ઝળહળતું, ઇંદ્રધનુષ્યથી વિભૂષિત હોય તેવું થાય. ૧૪. 1 [वसन्ततिलकम् ] अद्याभिषेक-समये स्मरम्दनस्य, भक्त्याऽऽनता विकटपञ्चमकल्पतल्पाः । Jain Education International "For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy