SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ 1 ५७] देवानाम् अधिप! । वज्रपाणे ! कुलिशकर! । एकावतारसमनन्तरमेव सिद्विशर्म सिद्धिसुखं यस्य स तथा, इन्द्रत्वमनुभूय मनुष्यभावं प्राप्येन्द्रस्य बाहुल्येन सिद्धिगमनादित्यागमः ॥[६॥] V (ગૂ. અ.) પૂર્વદિશારૂપી વધુના સ્વામી ! ઈંદ્રાણીના હૃદય પર અધિવાસ કરનાર ! દેદીપ્યમાન મુકુટ ધારણ કરનાર !, વિબુધના (हेवोना ) मधिपति !, पण ! (डायमा १०१ मायुधने धारण કરનાર !), એક અવતાર પછી તરત જ સિદ્ધિ-સુખને પ્રાપ્ત २ना२! हु ! (न्द्र !) स्थिति (भर्याहा-व्यवस्था)न समा३। અને જિનાભિષેક-પ્રસંગે તમે આ. ૬. [शिखरिणी] त्रयीकान्तात्यन्तक्षत-तत-तमोराशि-विशदम् , जगज्जातालोकं जनयसि जगन्नेत्र ! हुतभुक् । प्रसीदत्येते न त्वयि मम मनो वाक [च सफला, भवत्येवाभ्यर्णीभवति भवति स्नात्र-समये ॥ ७ [पं.] हे हुतभुग अग्ने ! त्वयि विषये मम मनः प्रसीदत्येतेन आगतेन भवता, अथवैतेन वक्ष्यमाणेनाभ्यीभवनेन मे मनः प्रसीदति । स्नात्र-समये भवत्येव त्वयि एवाभ्यीभवत्यासन्नीभवति, मम वाक् सफला भवति । स विशेष्यते- हे त्रयीकान्त ! त्रय्याः कान्तः प्रयीकान्तः। त्रयी तु ऋग्-यजुःसामनामानो वेदाः सन्ति । कार्यप्रधानत्वात् तस्यास्त्रय्याः कमनीयः स्पृहणीय गुणो जातः, अथवा दाक्षिणाग्निर्हपत्य आहवनीयश्चैते त्रयोऽपि त्रयीतया त्रिभागपरिकल्पनी(न)या कान्त ! अत्यन्तं क्षतोऽपनीतो यस्ततो विस्तीर्णः तमोराशिस्तेन विशदं स्पष्टम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy