SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [१६] વાદિવેતાલ–વિરચિત पुन: प्रत्येकं तदभिमुखो भवन् पुष्पपाणिः सन्निन्द्रादीन् दिक्पालानाह्वयेदाकारयेदिति । ते चामी इन्द्रमन्यादि । एते च प्राच्यादिषु दिक्षु योजनीया इति ।। [३-५ ॥] (गू. २१.) [घोषणान। प्र४२ शव छ- ] : ! ! सुरी, मसुरेश, नरी, नागी मने सिद्धाना सधे ! जतना अद्वि. તીય વિભૂષણરૂપ જિનના, મેક્ષ–અભ્યદયરૂપ સત્કલનાં પૂર્ણપાત્ર જેવા સ્નાત્રને વિષે તમે સર્વ એકઠા થઈને સાંનિધ્ય કરનારા था।. 3. એવી રીતે આઘોષણા કરીને, હાથમાં પુષ્પ રાખીને, પવિત્ર વાણીવાળો શ્રાવક આ સ્નાત્ર-પ્રસંગમાં ૧ ઇંદ્ર, ૨ અગ્નિ, ૩ યમ, ४ नित, ५ १०५, ६ वायु, ७ २, ८ शान, ८ नागो અને બ્રહ્મા એ સવ દિપાલને સારી રીતે આહ્વાન કરે. ૪–૫. [वसन्ततिलकम्] 'प्रादिग्वधूवर ! 'शचीहृदयाधिवास !, भास्वकिरीट ! विबुधाधिप ! वज्रपाणे।। एकावतार-समनन्तर-सिद्धिशर्मन् !, शक्र ! स्मर स्थितिमुपैहि जिनाभिषेके ॥ ६ [पं ] हे शक्र ! स्थिति स्मर, उपैहि आगच्छ जिनाभिषेके । स विशेष्यते आमन्त्रणपदैः-प्रादिग्वधूस्तस्या वर ! पते ! शची इन्द्र-पत्नी तस्या हृदयं तत्राधिबासो निवासो यस्य स तथा, तस्य आमन्त्रणम् । भास्वकिरीटो यस्य स तथा । विबुधानां १ ता. प्रादिकव । २ ता. सची। ३ ता. भास्वदिक ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy