SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ અભિષેક વિધિ [ ५५ ] स्नात्र विषय अर्मनी ( स्नात्र - विधिना ) अभ्यास उरेतेो छेએવા હાવા જોઇએ. તેવા શ્રાદ્ધ કપૂરના પૂર ( ગેાટીએ )ના પ્રસંગથી સુગંધી એવા ધૂપ આપીને, આકાશ ભરી દે તેવા પ્રચર્ડ ઉલ્લસતા અવાજવાળી ઘટાના ટંકારવડે સમીપ રહેલા જનસમૂહને મેલાવવા પૂર્વક પૂર્ણ-ઘાષવાળા થઇ ઘોષણા કરે. ૨. घोषणप्रकारं दर्शयति [ वसन्ततिलकम् ] भो भोः सुरासुर - नरोरग - सिद्ध-सङ्घाः ! संघातमेत्य जगदेकविभूषणस्य । निःश्रेयसाभ्युदय - सत्फल - पूर्णपात्रे, स्नात्रे समं भवत' सन्निहिता जिनस्य || ३ [ अनुष्टुप् ] एवमघोषणं कृत्वा, पुष्पपाणि: पवित्रत्राक । सर्वानत्राहयेत् सम्यक्, दिक्पालांस्तन्मुखो भवेत् ॥ ४ इन्द्रमग्निं यमं चैव, निर्ऋतं वरुणं तथा । वायुं कुबेरमीशानं, नागान् ब्रह्माणमेव च ॥ ५ [ पं. ] भो भोः सुरासुर - नरोरंग - सिद्ध-सङ्घाः ! संघातमेत्यैकीभूय सममेककालम् । क्व ? स्नात्रे । किंविशिष्टे ? निःश्रेयसो मोक्ष एवाभ्युदय[ : ] स एव च सत्फलं तस्य पूर्ण सकलं पात्रं भाजनं यत् स्नात्रं तस्मिन् । कस्य ? जगदेकविभूषणस्य त्रिभुवनाद्वितीयालङ्कारस्य । एवमनन्तरोक्तेन विधिना घोषणं कृत्वा सामान्येन १ ता. ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy