SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [५४] વાદિવેતાલ–વિરચિત -ગુચ્છા રાખવા પૂર્વક, ચંદરવે બાંધીને, વાજિત્ર, તેત્રે અને મંત્રના વિનિથી ગાજતા તથા પ્રચંડ થતા “જય જય’ શબ્દ એ વગેરેથી થતા અવ્યક્ત નાદે વડે, અલંકારથી સહિત, સુંદર રૂપવાળું, લોકોનાં નયનને સુખ કરનારું એવું જિનનું બિંબ સ્થાપન કરીને. ૧. [स्रग्धरा] श्राद्धः स्नातानुलिप्तः सितवसनधरो नीरुजोऽन्यङ्गदेहो, दत्वा कर्पूर-पूर-व्यतिकर-सुरभि धूपमभ्यस्तकर्मा । पूर्व स्नात्रेषु नित्यं भृतगगनघन-प्रोल्लसद्घोषघण्टाटंकाराकारितारात्-स्थित-जन-निवहं घोषयेत् पूर्णघोषः । २ [पं. ] किम्भूतः स्नात्रं विदध्यादित्याह- श्राद्धः श्रद्धालुः स्नातानुलिप्तः पूर्व स्नातः, पश्चादनुलिप्तः। सितवसनधरो धवलवस्त्रपरिधानः । नीरुजो निर्व्याधिरन्यङ्गः संपूर्णो देहो यस्य स तथा नापगतकर्णादिः । धूपं दत्वा। किम्भूतम् ? कर्पूरस्य यः पूरस्तद्व्यतिकरेण य: सुरभिः तम् । पूर्व स्नात्रेष्वभ्यस्तकर्मा पूर्वमेव परिचित-स्नात्रविधिः । भृतगगनधनो बहल: प्रोलसन् जम्भमाणो घोषो ध्वनिर्यस्या घण्टायाः सा तथा, सा चासौ घंटा च तस्याः टंकारस्तेनाकारित आहूत आरात् समीपे स्थितो जननिवहो यस्मिन् घोषणे तत् तथा ।। [२॥ ] (गू अ.) [ो थये। छत। स्नान ४२१ ते ४९ छશ્રદ્ધાળુ શ્રાવક હાલ હવે જોઈએ, તથા અનુપન કરનાર, વેત વસ્ત્ર ધારણ કરનાર, નરેગી અને પરિપૂર્ણ અંગવાળે (કાન વગેરેની ન્યૂનતા વગરને), તથા જેણે પહેલેથી નિત્ય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy