SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ અહંદભિષેક-વિધિ [५3] [द्वितीयं पर्व] [स्रग्धरा] सवेद्यां भद्रपीठे कृतसकलमहाकौतुकाक्षिप्तलोकं, दत्वोल्लोचं समन्ताद् वरवसनगृहालम्बिपुष्पावचूलम् । वादित्र-स्तोत्र-मन्त्र-ध्वनि-मुखरखरवेडितोत्क्रुष्टिनादैः, सालङ्कारं मुरूपं जन-नयन-सुखं न्यस्य विम्बं जिनस्य ॥१ [पं. ] सद्वेद्यां सद्भूमौ भद्रं शोभनं पीठमासनमत्र स्नात्रपीठे जिन-बिम्ब न्यस्य ‘घोषयेत् पूर्णघोषः' इत्युत्तरवृत्तेन सह सम्बन्धः । कृतानि यानि सकलानि कौतुकानि दूर्वा-दध्यक्षतपूर्णसूत्रा(कुम्भा)दीनि तैश्चाक्षिप्तो लोको येन जिनबिम्बेन तत् तथा। उल्लोचं दत्वा नेत्रपट्टादिभिः । किम्भूतमुल्लोचम् ? वरं श्रेष्ठं यद् वसनगृहं वस्त्रगृहं तत्रावलम्बिन्यः पुष्पचूला यत्र तत् तथा । कथं न्यस्य ? वादित्राणि च पटहादीनि, स्तोत्र-मन्त्र-ध्वनयश्च तैर्मुखरा वाचालास्तद्ध्वनि-सन्मिश्रा ये खरवेडितोत्क्रुष्टिनादास्तैः सद्भिर्जिनस्य बिम्बं न्यस्येति । वेडितं महान् जय-जयारव उत्क्रुष्टिरव्यक्तः फू(पू.)त्कारः, खराश्चात्यर्थाश्च ताः वेडितोक्रुष्टयश्च तास्तथा। पुनर्नादेन कर्मधारयस्तैरिति । सालङ्कार मित्यादि बिम्बविशेषणम् ॥ [१॥] બીજુ પવ (पू. २२५.) सही (सहभूमि) ५२, भद्रपीठ (स्नान-धी) પર જિન-બિઅને સ્થાપન કરીને; “પૂર્ણઘેષ થઈ ઘેષણ કરે” એવે આગળના કાવ્ય સાથે સંબંધ છે. સકળ મહાકૌતુક (દૂર્વા, તે દહિં, અક્ષત, પૂર્ણકળશ વગેરે) વડે લોકેનું આકર્ષણ થાય તે રીતે, ચિતરફ શ્રેષ્ઠ વસ્ત્ર-ગૃહ(મંડ૫)માં લટકતી ફૂલ-માળા, ફૂલ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy