SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ लिपे-विधि। ....515 [पं.] योऽभिषेको जन्मकाले कनकाद्रि - शृङ्गे विहितो यश्चादिदेवत्य ऋषभनाथस्य । क्व ? नृपाधिराज्ये 'नृपादिराज्याभिषेके । कै: ? सुरासुरेन्द्रैरिति ।। [८ ॥] (. अ.) २ मभिषे, [ लिनेश्वरना ] *माले ४ादि ( સુવર્ણગિરિ-મેરુપર્વત)ના શિખર પર અને આદિદેવ (આદીશ્વર -ગષભદેવ)ના રાજાધિરાજ્ય-પ્રસંગે ભૂમંડલ પર, ભક્તિના ભરથી અત્યંત નમ્ર બનેલા સુરેન્દ્રો અને અસુરેન્દ્રોએ અભિષેક ध्य हुतो ८. यदि तैर्विहितस्ततः किम् ? (જે તેઓએ અભિષેક કર્યો, તે તેથી શું ? તે આગળ ४ावे छे.) [उपजातिः] ततः प्रभृत्येव कृतानुकारं. प्रत्यादृतैः पुण्यफल-प्रयुक्तः । श्रितो मनुष्यैरपि बुद्धिमदभिः, महाजनो येन गतः स पन्थाः ।। ९ पं.] ततोऽसौ जन्मकाल-नृपाधिराज्यात प्रभृत्येव मनुष्यैरुपाश्रितः । कथम ? कृतानुकारं कृतस्य किञ्चिल्ले शतोऽनुकरणं यथा भवति । किम्भूतैः ? आइतैरादर-प्रयुक्तैः पुण्यफलेन च चोदितैरिति । किं सव्वै: ? नेत्याह - बुद्धि मद्भिः सद्बुद्धिभिः । किमिति श्रितः ‘महाजनो येन गतः, स पन्थाः' मार्गस्त्रिदशैर्यतो विहितोऽतोऽस्माभिरपि यथाशक्ति क्रियत इति ॥ [ ९ ॥] १ ता. नृपादि । २ ता. सतो। ३ ता. अतो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy