SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [५०] વાદિવેતાલ-વિરચિત [वसन्ततिलकम् ] रक्षार्थमाहितविरोध-निरोधहेतो लोकत्रयाधिकविभुत्व-विभावनाय । कल्याणपञ्चकनिबद्ध-सुरावतार संवित्तये च जिनजन्मदिनाभिषेकम् ॥ ७ [पं.] किं च रक्षार्थ चाभिषेकं कुर्युः । आहिताः संजाता उपस्थिता ये विरोधास्तेषां निरोधहेतोः निरोधाच्च कारणाद् विरोधनिरोधार्थ चेत्यर्थः । किं च लोकत्रयेऽपि यदधिकं विभुत्वं तद्विभावनाय। कल्याणपञ्चके गर्भाधान-जन्म-दीक्षा-केवलोत्पत्ति-निर्वाणसंज्ञिते निबद्धो व्यवस्थितो यः शुभाना(सुराणा)मवतारस्तस्य संवित्तये ये आविर्भावा यैः प्रभूतैः कारणैर्देवा जिनजन्मदिनाभिषेक कुर्युरिति सर्वत्र सम्बन्धनीयमिति ॥ [७॥] (भू. स.) तथा २क्षा भाटे, उपस्थित थयेा विरोधान स કાવવા માટે, તેમ જ ત્રણે લોકમાં રહેલ તેમનું ઉત્કૃષ્ટ વિભુત્વ विण्यात ४२वा भाटे, तथा पांय ४८या। (१ आधिान (२यवन), ૨ જન્મ, ૩ દીક્ષા, ૪ કેવલજ્ઞાન અને ૫ નિર્વાણ)ના પ્રસંગે વ્યવસ્થિત થયેલ દેવનાં આગમનને જણાવવા માટે દેવે જિનના જન્મદિને (જન્મ-દિવસે) જિનનો અભિષેક કરે છે. ૭. [इन्द्रवज्रम्] यो जन्मकाले कनकाद्रि-शङ्गे, यश्चादिदेवस्य नृपाधिराज्ये । भूमण्डले भक्तिभरावननैः, सुरासुरेन्द्रैर्विहितोऽभिषेकः ॥ ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy