SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ અભિષેક-વિધિ [ ४८] [ वसन्ततिलकम् ] पोदभूतभक्तिमरनिर्भरमानसत्वं, __ प्राज्यप्रवृद्धपरितोषरसातिरेकम् । कुर्युः कुतूहलब(च)लोत्कलिकाऽऽकुलत्वं, वा मुहूर्तमपि सोदुमपारयन्तः ॥६ [पं.] देवा[:] प्रोद्भूतभक्तिभरनिर्भरमानसत्वं कुतूहलब(च)लोत्कलिकाकुलत्वं चापारयन्तः अभिषेकं कुर्युरिति सम्बन्धः । प्रोद्भूतो यो भक्तिभरस्तेन निर्भरं यन्मानसं तद्भाव: । प्राज्यबहुप्रवृद्धः परितोषरसातिरेको यस्मिन् । कुतूहलब(च)लोत्कलिकाऽऽकुलत्वेन तथा कुतूहलेन तु(च)ला या उत्कलिका मन:-कल्लोलास्तैराकुलत्वं तदेव त्रिदशा मुहूर्तमपि सोदुमपारयन्त:२ अशक्नुवन्तः सन्तोऽभिषेकं कुर्युरिति । सकलसत्त्वोपकारैकपटीयसोऽ कारणबान्धवस्य भगवतो जन्मनोभूनपरितोषोपशमनायाभिषेकं कुर्युर्देवा इति भावना ।। [६॥] (ગૂ. અ.) ઉત્કૃષ્ટ ઉત્પન્ન થયેલા ભક્તિ-ભરથી ભરપૂર મનના ભાવ, અત્યંત વૃદ્ધિ પામેલ આનંદ-રસનો અતિરેક, તથા કુતુહલથી પ્રબલ બનેલ તાલાવેલીથી આકુલપણું-એ સર્વ કારણે મુહૂર્ત માત્ર પણ વિલંબને સહન કરવા અશક્ત એવા દેવે [निने। ] अभिषे ४२ छे. તાત્પર્ય કે- સકળ સો પર ઉપકાર કરવામાં અસાધારણ દક્ષ, નિષ્કારણબંધુ એવા ભગવાનના જન્મથી ઉત્પનન થયેલ આનંદ વ્યક્ત કરવા માટે દેવે તેનો અભિષેક કરે છે. ૬. १ ता. सोढ । २ ता. यंतो। ३ ता. अभि । ४ ता. अका । Jain Education International For Private & Personal Use Only www.jainelibrary.org|
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy