SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दातुर्दयाभृतः सत्यवाचः स्त्रीविरतस्य वा । भगवद्भक्तिभाजो वा लोकैः श्लायैव निश्वयः ॥ ७ ॥ अन्वय-दातुः दयाभृतः सत्यवाचः वा स्त्रीविरतस्य भगवद् भक्तिभाजः वा निश्चयः लोकैः श्लाघा एव क्रियते ॥ ७ ॥ अर्थ - दानवीर, दयालु, सत्यवक्ता, स्त्रियों से विरक्त एवं भगवान् की भक्ति में रस लेने वालों की लोग निश्चय ही प्रशंसा करते हैं अतः इससे धर्म का निश्चय होता है 1 यथैव वातपित्तादि - विक्रिया नाडिकाविधेः । ज्ञेया मनोविधेस्तद्वत धर्मस्यान्यस्य वा स्थितिः ॥ ८ ॥ अन्वय-यथा वातपित्तादिः नाडिकाविधेः विक्रिया एव तद्वत् मनोविधेः धर्मस्य अन्यस्य वा स्थितिः ज्ञेया ॥ ८ ॥ अर्थ - जिस प्रकार कफ, पित्त, वायु आदि की विकृति को नाडी की संचरण गति से जाना जाता है वैसे ही धर्म की अथवा अधर्म की स्थिति भी मनोभावना से जानी जा सकती है । शान्तं ज्योतिस्तदेवैन्द्रं भासते भगवत्यो । चराचरमये लोके सर्वस्यापि सुखावहम् ॥ ९ ॥ अन्वय- अहो ! चराचरमये लोके सर्वस्य अपि सुखावहम्, तत्एव ऐन्द्रं शान्तं ज्योतिः भगवति भासते ॥ ९ ॥ ५२ अर्थ - अहो ! चराचर जगत में सभी के लिए सुखदायक वही शान्त आत्म ज्योति परमात्मा में प्रकाशित हो रही है । निश्चितः सर्वशास्त्रेषु दयादानदमादिकः । धर्मविधिर्विधेयोऽयमस्मात्कः प्रत्यय परः ॥ १० ॥ अन्वय- दयादानदमादिकः सर्वशास्त्रेषु निश्चितः अयं धर्मविधिः विधेयः अस्मात् परः कः प्रत्ययः ॥ १० ॥ Jain Education International For Private & Personal Use Only अर्हद्गीता www.jainelibrary.org
SR No.001512
Book TitleArhadgita
Original Sutra AuthorMeghvijay
AuthorSohanlal Patni
PublisherJain Sahitya Vikas Mandal
Publication Year1981
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, & Sermon
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy