SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कीलकं- अमुक्तोऽपि क्रमान्मुक्तो निश्चयात्स्यादनिच्छया' इति कीलकं। [ करन्यासः । 'अनिच्छुर्विषयासक्तोऽप्याध्यात्मिक शिरोमणिः' इत्यंगुष्ठाभ्यां नमः। 'यतिर्योगी ब्राह्मणो वाऽपीच्छावानात्मबोधकः इति तर्जनीभ्यां नमः ॥ 'आध्यात्मिकं तारतम्यमिच्छाविजयतः क्रमात् ' इति मध्यमाभ्यां नमः। 'अज्ञानं मोहमेवाहुस्तस्माच्दिछा ततो भवः' इत्यनामिकाभ्यां नमः ।। 'इच्छयानिच्छयाऽपि स्याक्रियैकापि स्वरूपतः' इति कनिष्ठिकाभ्यां नमः॥ 'मुख्यैव कर्मबंधाय निर्जरायै परा पुनः' इति करतलपृष्ठाभ्यां नमः॥ . [षडङ्गन्यासः विनियोगश्च ] 'अनिच्छुर्विषयासक्त' इति हृदयाय नमः। 'यतिर्योगी ब्राह्मणो वा' इति शिरसे स्वाहा ॥ 'आध्यात्मिकं तारतम्य ' इति शिखायै वषट् ॥ 'अज्ञानं मोहमेवाहुः' इति कवचाय हूं ॥ 'इच्छयानिच्छयाऽपि स्यात्' इति ज्ञानादि नेत्रत्रयाय संवौषट् ॥ अध्याय प्रथमः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001512
Book TitleArhadgita
Original Sutra AuthorMeghvijay
AuthorSohanlal Patni
PublisherJain Sahitya Vikas Mandal
Publication Year1981
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, & Sermon
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy