SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये प्रथमोल्लासः ] [३९ एतदेव स्पष्टतरं विविभावयिषुगह ववहारणयस्साया, कम्म काउं फलं समणुहोइ । इय वेणइए कहणं, विसेसणे मा हु मिच्छत्तं ॥४८॥ 'ववहारणयस्स'त्ति । व्यवहारप्रधानो नयो व्यवहारनयस्तस्य मतेन आत्मा शुभमशुभं वा कर्म कृत्वा तस्य फलं भवान्तरे समनुभवति, अनुयायिद्रव्याभ्युपगमात् । 'इति' एतस्मात्कारणात 'वैनयिके' मिथ्यादृष्टौ मिथ्यात्वापगमाय 'कथनं' सद्धर्मोपदेशः, तत्परिणतौ च मिथ्यात्वापगम इति मिथ्यात्वशोधकत्वात् त्रयोऽपि व्यवहारनयाः शुद्धाः । 'विसेसणे मा हु मिच्छत्त'मिति, विशेष्यतेपरम्परं पर्यायजातं भिन्नतया व्यवस्थाप्यतेऽनेनेति विशेषणम्-ऋजुसूत्रादिन यस्तस्मिन् प्ररूप्यमाणे कृतविप्रणाशादिदोषाशङ्कातोऽधिकतरं मा जन्तवो मिथ्यात्वं यासुरिति न तन्मतानुसारेण वैनयिके सद्धर्मदेशनाप्रवृत्तिः, तदभावाच्च न मिथ्यात्वशुद्धिरिति न ते शुद्धाः ।। ४८ ।। ઉપર્યુક્ત વિષયની જ વિશેષ સ્પષ્ટતા કરે છે: વ્યવહારનયના મતે (વ્ય. ભાષ્ય ગા. ૪૯) આમાં શુભાશુભ કર્મ કરીને તેનું ફળ Haiतमा अनुमवे छे. ४॥२२५ ॐ व्यवहा२ मामाने अनुयायी द्रव्य माने छे. (इय वेणइए कहणं) माथी मिथ्याष्टिन भिथ्यात्वने ६२ ४२१। सधन उप छ. સધર્મ આત્મામાં પરિણમી જતાં મિથ્યાત્વ દૂર થાય છે. આથી ત્રણે વ્યવહાર નો मिथ्यापन ६२ ४२ना२। वाथी शुद्ध छ. (विसेसणे मा हु मिच्छत्त=) *नुसूत्र Ale નયની અપેક્ષાએ પ્રરૂપણ કરવામાં આવે તે કૃતનેશ આદિ દોની શંકાથી જીવો અધિક મિથ્યાત્વને પામે. છેવો અધિક મિથ્યાત્વ ન પામે એ માટે ઋજુસૂત્ર આદિ નયના મત પ્રમાણે મિથ્યાષ્ટિને સદધર્મની દેશના ન કરવી જોઈએ. સધર્મની દેશના ન કરવાથી મિથ્યાત્વ દૂર ન થાય. આથી તે નયે શુદ્ધ નથી. [૪૮]. व्यवहारस्य मिथ्यात्वविशोधकताया एव तन्त्रान्तरोक्तं फलमाह इत्तो कालियमुत्ते, अपरीणामाइसीसहिअहेउं । ववहारस्सऽहिगारो, भणियं आवस्सए जमिणं ॥४९॥ 'इत्तो'त्ति । 'इतः' नियमतो मिथ्यात्वविशोधकत्वादपरिणामादयो ये शिष्यास्तेषां हितहेतोः सूत्रे कालिक उपलक्षणादुत्कालिकश्रुते च व्यवहारस्याधिकारः कृत आयरक्षितसूरिभिः। तथाहि त्रिविधाः शिष्या:--- अपरिणामा अतिपरिणामाः परिणामाश्च । तत्र ये मन्दमतयोऽगीतार्था अपरिणतजिनवचनरहस्यास्तेऽपरिणामाः, अतिव्याप्तापवाददृष्टयोऽतिपरिणामाः, सम्यक्परिणतजिनवचना मध्यस्थवृत्तयः परिणामाः । तत्र येऽपरिणामास्ते नयानां य आत्मीय आत्मीयो विषयो ज्ञानमेव श्रेयः क्रिया वा श्रेयसीत्यादिकस्तं न श्रदधते । ये त्वतिपरिणामास्तेऽपि यदेवैकेन नयेन क्रियादिकं यस्त्वभिहितं तदेव तन्मात्रमेव प्रमाणतया गृह्णन्त एकान्तवस्तुप्रतिपादकनयानां परस्परविरोधं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy