________________
३० ]
[ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते ' णिज्जवगाण वित्ति । 'निर्यापकाणां' पर्यन्तसमये यथावस्थितशोधिप्रदानत उत्तरोत्तरचारित्र निर्वाहकाणामपि विरहाच्चारित्रलक्षणो व्यवहारो नास्ति साम्प्रतम्, तस्माद् ज्ञानदर्शनाभ्यामेव तीर्थं प्रवर्त्तमानं प्रतिभाति, तदाह – “ तित्थं च नाणदंसण णिजवगा चेव वुच्छिन्ना " || ३४ ॥
નિર્માકાના અભાવથી વ્યવહારને અભાવ જણાવે છે:—
હમણાં અંત સમયે ખરાખર પ્રાયશ્ચિત્ત આપીને ઉત્તરાત્તર ચારિત્રમાં દૃઢ કરનારા નિર્યાપકા ન હાવાથી ચારિત્રરૂપ વ્યવહાર નથી. આથી હમણાં જ્ઞાન-દર્શનથી જ ત प्रवर्ते छे, खेभ भगाय छे मा विषे ( व्य . १० . ६ भां) छे – “ हुमणां तीर्थ ज्ञान-दर्शन ३५ छे, यस्त्रि ३५ नया अरण है निर्याय नथी. [३४] उपसंहृत्य समाधानं प्रतिजानीते
इय एस पुव्वपक्खो, श्रवरुप्परवयणजुत्तिसंलग्गो ।
एत्थ समाहाणविहि, वच्छामि ग्रहाणुपुबीए ||३५||
(
' इय'त्ति । 'इति' अमुना प्रकारेण एषः पूर्वपक्ष: प्रसक्तानुप्रसक्तयाऽपरापरवचनयुक्त्या संलग्नः, 'अत्र' पूर्वपक्षे वक्ष्याम्यथ समाधानविधि 'आनुपूर्व्या' क्रमेण ||३५||
હવે પૂર્વ પક્ષના ઉપસંહાર કરીને તેનું સમાધાન કરવાની પ્રતિજ્ઞા કરે છે:આ રીતે અહીં સુધી પ્રાસંગિક અને અનુપ્રાસ`ગિક અનેક વચનયુક્તિઓવાળા પૂર્વપક્ષ કહ્યો. હવે ક્રમશઃ પૂર્વ પક્ષનું સમાધાન કહીશ. [૩૫]
तत्र यत्तावदुक्तं " निश्चयत एव सिद्धिः " इति तत्राह -
णिच्छयओ श्चिय सिद्धी, जं भणिअं तं तहेव णिच्छयो ।
ववहारेण विणा सो, णवरि ग सिद्धो जो भणिअं ॥ ३६ ॥
“णिच्छयओ च्चिय'त्ति । निश्चयत एव सिद्धिरिति यद्भणितं तत्तथैव, निश्चयपदस्यान्वर्थत्वात्फलसिद्धेस्तदर्थत्वात् । 'नवरं' केवलं व्यवहारेण विना 'निश्चयतः परमार्थतो निश्चय एव न सिद्ध:, अर्थशून्यशब्दमात्रत्वात् तथा च निश्चयत एव सिद्धिरिति भङ्गचाप्यर्थाद्वयवहार उपादीयत एव, सम्यग्दृष्टिनयद्वयस्य प्रधानोपसर्जनभावेनान्योऽन्यविषयसंवलितत्वात्, अत्र संमतिमाह - यतो भणितमोघनियुक्तावेव ॥ ३६ ॥
Jain Education International
,
रिगच्छयमवलंबता, णिच्छयत्रो णिच्छयं अयाणंता । णासंति चरणकरणं, बाहिरकरणालसा केई ||३७||
' णिच्छय' मिति । 'निश्चयं ' निश्चयनयं 'अवलम्बमानाः ' ग्राह्यत्वेन प्रतिजानानाः 'निश्चयतः ' परमार्थतो निश्चयमानाना: ' नाशयन्ति' श्रोतॄणां हानबुद्धिविषयीकुर्वन्ति बाह्यकरणालसाः केचित् । निश्चयेन निश्चयज्ञाने तेषां बाह्यकरणालस्यमेव प्रतिबन्धकमिति न तद्विधेयम्, किन्तु व्यवहारोद्यतत्वमेव विधेयमिति भावः ||३७||
For Private & Personal Use Only
www.jainelibrary.org