SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १० ] नियोगमेव विवेचयति - तत्थ णिओगो एसो, जं दव्वं होइ शुद्धभावस्स । तण्णा मागिइतुलं तं सुहमिश्ररं तु विवरीयं ॥ १४ ॥ C ' तत्थ 'ति । तत्र नियोगस्तावदेषः - यद् द्रव्यं भवति शुद्धभावस्य सम्बन्धि तत् ' तन्नामा - कृतितुल्यं' शुद्धभावनामस्थापनासदृशं 'शुभं ' प्रणिधातृशुभभावजनकम् । ' इतरतु' अशुद्धभावसम्बन्धि द्रव्यं तु 'विपरीतम्' अशुद्धभावनामस्थापनावदशुभ भावजनकम् ॥ १४ ॥ સમાન વ્યાખ્યા કેવી રીતે છે તેનું જ વિવેચન કરે છે :( દ્રવ્યની નામ સ્થાપના સમાન ) વ્યાખ્યા આ પ્રમાણે છે :—શુદ્ધભાવનું જે દ્રવ્ય છે, તે શુદ્ધભાવના નામ-સ્થાપના સમાન શુદ્ધ છે = એકાગ્ર ચિત્તે ધ્યાન કરનારના શુભભાવાનુ જનક છે. અશુદ્ધભાવ સંબંધી દ્રવ્ય અશુદ્ધભાવના નામ-સ્થાપના સમાન અશુભભાવ જનક છે. [ ૧૪ ] एतदेव भावयति — [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते जह गोअमाइआणं, गामाई तिन्नि हुति पावहरा । अंगारमद्दगस्स य, गामाई तिणि पावयरा ॥ १५ ॥ C 66 जह 'ति । यथा 'गौतमादीनां ' शुद्धभावगुरूणां नामादीनि त्रीण्यपि पापहराणि भवन्ति, शुद्धभावगुरुनामादीनां शुद्धभावगुरुस्थापनद्वारा शुद्धभावगुरुसम्बन्धित्वेन ज्ञातानां तेषां स्वातन्त्र्येणैव वा शुद्धभावजनकत्वात्, " महाफलं खलु तहारुवाणं थेराणं भगवंताणं णामगोत्तस्स वि सवणयाए " इत्याद्यागमात्। ‘अङ्गारमर्दकस्य च ' अशुद्धभावगुरोर्नामादीनि त्रीण्यपि पापकराणि पापतराणि वा, अशुद्धभावजकत्वात्तेषाम् अत एवेदं महानिशीथादौ प्रसिद्धम् – “ तीता णागतकाले, केई होहित गोयमा ! सूरि । जेसि णामग्गहणे, वि हुज्ज नियमेण पच्छित्तं ॥ १ ॥” यद्यपि पञ्चाशकादावङ्गारमर्दकः शुद्धभावावधिकाप्राधान्यापेक्षया द्रव्याचार्य एवाभिधीयते तथाप्यत्राशुद्धभावापेक्षयाऽशुद्धभावगुरुत्वाभिधानं न दोषायेति ध्येयम् । इत्थं च " जे उण वाससयदिक्खिए वि हुत्ता णं वायामित्तेणं पि आगमओ बाहिं करिंति ते णामठवणाहिं णिओइयव्वे " इत्यत्रागमबाह्यकारिणो नामस्थापनाभ्यां नियोक्तव्यत्वेन द्रव्यत्वमुपदर्शितं भवति, द्रव्यत्वस्य नामस्थापनानियोगसमनियतत्वाद्, आगमबाह्यकारिणः सामान्यतो नामस्थापनातुल्यत्वतात्पर्ये नामस्थापनामात्रस्यानर्थक्यप्राप्तौ – “महाफलं खलु थेराणं भगवंताणं ” इत्याद्यागमाप्रामाण्यप्रसङ्गादिति युक्तं पश्यामः ॥ १५ ॥ આ જ વિચારે છે: જેમકે –ગૌતમસ્વામી વગેરે શુદ્ધભાવ ગુરુના નામ-સ્થાપના-દ્રવ્ય એ ત્રણે નિક્ષેપા પાપનાશ કરનારા છે. Jain Education International 3 પ્રશ્ન :——શુદ્ધભાવ ગુરુના નામાદિ ત્રણ શુદ્ધભાવગુરુની ધારણા દ્વારા શુદ્ધભાવ જનક છે, કે એવી ધારણા વિના સ્વતંત્રરૂપે? અર્થાત્ અમુક પ્રકારના ગુરુ ભાવગુરુ છે, અને આ નામાદિ ત્રણ શુદ્ધભાવગુરુના છે એવું જ્ઞાન થાય તેા શુદ્ધભાવ જનક છે કે એવા જ્ઞાન For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy