________________
२४८ ]
[ स्वोपशवृत्ति-गुर्जरभाषाभावानुवादयुते શિષ્ય કેને ગણાય કોને ન ગણાય ઈત્યાદિ નિર્ણય કરવામાં) સદા આલંબન રૂ૫ છે. કારણ કે આવશ્યક નિર્યુક્તિમાં સંઘ વિષે નગર વગેરે દષ્ટાંતે છે. અર્થાત્ નગર વગેરે દષ્ટાંતોથી સંઘની સ્તુતિ કરવા પૂર્વક મહત્તા જણાવી છે. [૧૩૦] किञ्च भाष्येऽप्युक्तम्
परिणामियबुद्धीए, उववेओ होइ समणसंघो उ ।
कज्जे णिच्छियकारी, सुपरिच्छियकारगो संघो ॥१३१॥ 'परिणामियत्ति । पारिणामिक्या बुद्धथा 'उपेतः' युक्तो भवति श्रमणसङ्घः, तथा कार्ये दुर्गेऽपि समापतिते यत् श्रुतोपदेशबलेन सम्यग् निश्चित्तं तत्करणशीलः, तथा सुष्ठु-देशकालपुरुषौचित्येन श्रुतबलेन च परीक्षितं यत्तस्य कारकः सङ्घो न यथाकथञ्चनकारी ॥१३१।।
जी सायमा (व्य... S. 300. 3२3 मामि ॥थायामा) ५९:
શ્રમણ સંઘ પરિણામિક બુદ્ધિથી યુક્ત હોય છે. તથા સંઘ સુનિશ્ચિતકારી હોય છે, અર્થાત્ વિષમ કાર્યમાં પણ જે શાસ્ત્રના ઉપદેશથી બરાબર નિશ્ચિત હોય તેને કરવાના સ્વભાવવાળા હોય છે. સંઘ સુપરીક્ષિતકારી હેય દેશ-કાલ અને પુરુષના ઔચિત્યથી અને શ્રુતબલથી જે કાર્યનું બરાબર નિરીક્ષણ કર્યું હોય તે કાર્યને કરે. અર્થાત્ સંઘ દેશ-કાલ અને પુરુષ પ્રમાણે અને શ્રુત પ્રમાણે કાર્યને બરાબર વિચાર ४ीने आर्य ४२, गमे तेभ न ४२. [१३१] ।
किह सुपरिच्छियकारी, इक्कं दो तिन्नि वार पेसविए।
ण वि णिक्खिवए सहसा, को जाणइ नागओ केण ॥१३२॥ 'किह'त्ति । 'कथं' केन प्रकारेण सुपरीक्षितकारी ? उच्यते-इहार्थिना सङ्घप्रधानस्य समीपे सङ्घसमवायो विहितः, तेन चाज्ञप्तः सङ्घमेलापककारी सङ्घस्त्वया मेलनीयः । तत्र च प्रत्यर्थी कुतश्चित्कारणान्नागच्छति ततो मानुषं प्रेषणीयं सङ्घस्त्वां शब्दयति, स नागतस्ततो द्वितीयमपि वारं मानुषं प्रेषयति तथापि नागच्छति, तत्रापरिणामका ब्रुवते-निष्काश्यतामेष इति । गीतार्थस्त्वाह-पुनः प्रेष्यतां गीतार्थ मानुषं केन कारणेन नागच्छति ? किं परिभवेन ? उत भयेन ?, तत्र यदि भयेन नागच्छति ततो वक्तव्यं नास्ति तव भयं परित्राणकारी खलु भगवान् श्रमणसङ्घ इति, अथ परिभवेन तदा निष्काश्यते, एवं सुपरीक्षित. ‘कारी । तथा चाह-द्वौ त्रीन् वारान् मानुषे प्रेषितेऽपि तमनागच्छन्तं सहसा सङ्घः 'न निक्षपति' न सङ्घबाह्यं करोति, यत एवं सङ्घः पर्यालोचयति 'को जानाति ?' न ज्ञायत इत्यर्थः केन कारणेन नागतः ? इति ।। १३२ ।।
नाऊण परिभवेणं, नागच्छेती ततो उ णिज्जुहणा । आउट्टे ववहारो, एवं सुविणिच्छकारी उ ॥१३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org