SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये द्वितीयोल्लासः ] [ १८९ કાર્યનું પહેલું કાર્ય દર્ય છે, અને બીજું કાર્ય ક૯૫ છે. એટલે ક૯૫ રૂ૫ બીજા કાર્યનું. અર્થાત્ ક૯૫ના ભાંગાઓ કહેવામાં વિવરણ ૨ નરસ ચ એ પદોને કાયમ રાખીને ६५ मा ४युतम पढम भवे ठाण पोरे पोना स्थान बीअं भवे ठाणं वगेरे पहे। डेवा. આમ ક્રમશઃ પદે બદલવાથી કુલ ચાર બત્રીસ ભાંગા થાય. (બંને મળીને કુલ १८०+४३२६१२ मां थाय) (બાવીસમી ગાથામાં કહ્યા મુજબ) સ્થાપના આ પ્રમાણે છે:ભાગાઓની સ્થાપના ૧ દર્પયન્ટ | |२| |४|५| | ७|८| |१०। । । । | १ | २ | | ४ | ५| | |२|3|४ | ५| |१|२|3|४| | ૨ કપ १२13 ४१७ १०/११/१२/१३ १४ १५ १६ १७/१८/१८०२१|२२२३|२४ १.शा४।५।१।१२३/४ पाह। १।२। ।४।५। । । । । । । [२३] सोऊण तस्स पडिसेवणं आलोअणाकमविहिं च । आगम पुरिसज्जायं, परिआय बलं च खित्तं च ॥२४॥ 'सोऊण' ति । श्रुत्वा 'तस्य' आलोचकस्य प्रतिसेवनां 'आलोचनाक्रमविधिं च' आलोचनाक्रमपरिपाटी चावधार्य तथा तस्य यावानागमोऽस्ति तावन्तमागम तथा 'पुरुषजातं' अष्टमादिभिर्भावितमभावितं वा पर्याय गृहस्थपर्यायो यावानासीत् यावांश्च तस्य व्रतपर्यायस्तावन्तमुभयं पर्याय 'बलं' शारीरिक तथा यादृशं तत्क्षेत्रमेतत्सर्वमालोचकाचार्यकथनतस्ततो दर्शनतश्चावधार्य स्वदेशं गच्छति ॥२४॥ आहारेउं सव्वं, सौ गंतूणं पुणो गुरुसगासं । तेसि णिवेएइ तहा, जहाणुपुचि गयं सव्वं ॥२५॥ 'आहारेउ'ति । स आलोचनाचार्यप्रेषितं(? तः) 'सर्वम्' अनन्तरोदितम् 'आ' समन्ताद्धारयित्वा पुनरपि स्वदेशागमनेन गुरुसकाशं गत्वा तेषां' गुरूणां सर्व तथा निवेदयति यथा 'आनुपूर्व्या' परिपाटया 'गतम्' अवधारितम् ॥२५॥ सीसस्स देइ आणं, पएहि संकेइएहि सो निउणो। देइ इमं पच्छित्तं, एसो आणाइ ववहारो ॥२६॥ __ 'सीसस्स'त्ति । स 'निपुणः' व्यवहारविधिज्ञो गीतार्थः शिष्यस्य सङ्केतितैः पदैराज्ञां दत्ते इदं प्रायश्चित्तं देहीति, एप आज्ञाव्यवहारः । सङ्केतितपदराज्ञादानं चेत्थम् -- पढमस्स य कज्जस्स य, दसविहमालोअणे निसामित्ता । णक्खत्ते भे पीडा, सुक्के मासे तवं कुणह ॥ १ ॥ "चउमासतवं कुणह सुक्के” “छम्मासतवं कुणह सुक्के" इति सञ्चारितान्त्यपदा पुनरेषेव गाथा द्विः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy