SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्वये प्रथमोल्लासः ] यतः -- लद्धसिक्खदुगा । स्थिठि ॥ १५० ॥ आबालभावओ जे, गुरुपामूलाउ णिच्छयववहारविऊ, ते वट्टावंति 'आबालभावओ'त्ति | ये 'आबालभावतः ' बाल्यमारभ्य गुरुपादमूलात् 'लब्धशिक्षाद्विकाः ' प्राप्तग्रहणाssसेवनारूप शिक्षाद्वयास्ते 'निश्चयव्यवहारविदः' गृहीतनयद्वयपरमार्थाः सन्तस्तीर्थस्थितिं वर्त्तयन्ति नान्ये, ज्ञानाभ्यासाधीनत्वात्तत्प्रवर्त्तनस्य ॥ १५०॥ ફ્રેશિવરતિને નિહ સ્વીકારનારના અભ્યાસરૂપ દીક્ષાના સ્વીકાર ચેગ્ય છે એનુ' બીજી રીતે સમન કરે છેઃ [ zaa બીજાધાન માટે આઠ વર્ષથી અધિક ઉંમરના બાળકે પણ દીક્ષાના અધિકારી છે એમ આગમમાં કહ્યું છે, અને પ`ચવસ્તુ વગેરે ગ્રંથામાં તેનું સમન કર્યું છે. ઉક્ત ક્રમના નિયમ હાય તા આ ન ઘટે. ખાળકોને પણ દીક્ષાના અધિકાર હેાવાથી તી અવિચ્છિન્નપણે ચાલે છે. [૧૪૯] કારણ કે જેએ બાલ્યાવસ્થાથી જ ગુરુ પાસે ગ્રહણશિક્ષા અને આસેવન શિક્ષા પામીને નિશ્ચય અને વ્યવહાર એ એ નયાના પરમાને પામે છે, તેઓ તીને પ્રવર્તાવે છે, બીજાઓ નહિ. કારણ કે તી પ્રવર્તન જ્ઞાન અને અભ્યાસને आाधीन छे. अर्थात् ज्ञान भने अभ्यास ( अनुभव ) थी तीर्थ प्रवर्ताची शाय छे. [१५०] तथा च यतनातिशयार्थमुक्त तुलनानियमादरेऽपि संयममात्रग्रहणं बीजाधानार्थमपीत सिद्धम्, अत्र च क्षयोपशमभेदेन गुणभेदेऽपि समश्रद्धाक्रियत्वं तीर्थप्रभावकतायायामविशिष्टमङ्गमित्याह जस्स जयावर णिज्जं, बुच्छिन्नं होइ तस्स सो उ गुणो । समसद्धाकिरिया पुण, तित्थस्स पभावगा हुँति ॥ १५१ ॥ Jain Education International 'जस्स’'त्ति । यस्य यदावरणं विच्छिन्नं भवति तस्य स एव गुणो भवति न तु सर्वगुणसम्पूर्णता, तस्याः सर्वचारित्रावरणक्षयाचीनत्वात् ; अत एव यस्य वीर्यान्तरायचारित्रमोहभेदानां धर्मान्तरायाणां क्षयोपशमस्तस्यैवा गारत्यागलक्षणा प्रवज्या नान्यस्य यस्य च वेदलक्षणानां चारित्रावरणीयानां क्षयोपशमस्तस्य मैथुनविरतिलक्षणं केवलब्रह्मचर्यवासित्वं नान्यस्य यस्य च चारित्रविशेषविषयवीर्यान्तरायलक्षणानां यतनावरणीयानां कर्मणां क्षयोपशमस्तस्य प्रतिपन्नचारित्रातिचारपरिहारार्थयतनाविशेषलक्षणः संयमो नान्यस्य यस्य च भावचारित्ररूपाध्यवसानावरणीयानां कर्मणां क्षयोपशमस्तस्यैव शुभाध्यवसायवृत्तिलक्षणः संवरो नान्यस्येति भगवत्यामश्रुत्वा केवल्यधिकारे व्यवस्थितम् । 'समश्रद्धाक्रियाः ' एकप्ररूपणाव्यवहाराः पुनः साधवो लोकानां बोधिबीजमादधानास्तीर्थस्य प्रभावका भवन्ति मूलगुणसाम्यात्, यत्किञ्चिद्गुणवैषम्यस्याप्रयोजकत्वाद् घटजनकदण्डेषु नीलपीता दिवैषम्यवत् ॥ १५१ ॥ * निशीथ ७. ११ आ. ३५११, ३५३२, ३५४३. For Private & Personal Use Only www.jainelibrary.org
SR No.001507
Book TitleGurutattvavinischay Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1985
Total Pages416
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari & Principle
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy