SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १७. उभयंद्रायार्य-यो. २. १२.७-८ : आत्मधिया समुपात: कायादिः कीर्त्यतेऽत्र बहिरात्मा । कायादेः समधिष्ठायको भवत्यन्तरात्मा तु ॥ चिद्रूपानन्दमयो नि:शेषोपाधिवर्जितः शुद्धः । अत्यक्षोऽनन्तगुणः परमात्मा कीर्तितस्तज्ज्ञैः ।। १८. मे४न, १२.८ : पृथगात्मानं कायात् पृथक् च विद्यात् सदात्मनः कायम् । उभयोर्भेदज्ञाताऽऽत्मनिश्चये न स्खलेद योगी ।। सहयोगी ५२५२मा प्रयलित स्थूण, सूक्ष्म अने १२५ मे त्रिविध शरीरोनो निर्देश काय'१०८ प्रयोछने હેમચંદ્રાચાર્યે કર્યો હોય અને એમાં સાંખ્યયોગદર્શનની તવિષયક વિભાવનાનું આડકતરૂં સૂચન થયું હોય, અને પ્રકૃતિ પુરુષ વિવેકની વિભાવનાના પડઘા सडी पडत होय, तेम लागे छे. १८. मे४न, १२.१० : अन्त:पिहितज्योतिः संतुष्यत्यात्मनोऽन्यतो मूढः । ___तुष्यत्यात्मन्येव हि बहिर्निवृत्तभ्रमो ज्ञानी ॥ २०. स४न, १२.११ : पुंसामयत्नलभ्यं ज्ञानवतामव्ययं पदं नूनम् । यद्यात्मन्यात्मज्ञानमात्रमेते समीहन्ते ।। २१. मे४न, १२.१२ : आत्मध्यानादात्मा परमात्मत्वं तथाऽऽप्नोति ॥ २२. मे४न, १२.१३ : जन्मान्तर संस्कारात् स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवन् निरुपदेशमपि ॥ २३. भेटन, १२.१४ : अथवा गुरुप्रसादाद् इहैव तत्त्वं समुन्मिषति नूनम् । गुरुचरणोपास्तिकृतः प्रशमजुषः शुद्धचितस्य ॥ २४. मे४न, १२. १५-१७. २५. भेन, १२.१८ : वचनमन:कायानां क्षोभं यत्नेन वर्जयेच्छान्तः । रसभाण्डमिवात्मानं निश्चलं धारयेन्नित्यम् ॥ २६. ४न, १२.१८ : औदासीन्यपरायणवृत्तिः किञ्चिदपि चिन्तयेन्नैव । यत्संकल्पाकुलितं चित्तं नासादयेत् स्थैर्यम् ॥ २७. मे४, १२.२१ : यदिदं तदिति न तत्त्वं साक्षाद्गुरुणाऽपि हन्त शक्येत । औदासीन्यपरस्य प्रकाशते स्वयं तत्त्वम् । २८. मे४न, १२. २२-२५. २८. मे४न, १२. २६-२८. 30. मेन, १२. २८-30. ३१. मे४न, १२. ३१-३२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001478
Book TitleHem Sangoshthi
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages130
LanguageGujarati, Hindi, Prakrit
ClassificationBook_Gujarati & Articles
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy