SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ૧૯ ३२. ४न, १२. उ५ : आत्मा प्रेरयति मनो न मनः प्रेरयति यहि करणानि । उभयभ्रष्टं तहि स्वयमेव विनाशमाप्नोति ॥ 33. सेन, १२.३६ : नष्टे मनसि समन्तात् सकले विलयं च सर्वतो याते । निष्कलमुदेति तत्त्वं निर्वातस्थायिदीप इव ॥ ३४. भेटन, १२.३७-४०. ३५. मे४न, १२. ४१-४८. उ६. मे४- १२. ५१ : मोक्षोऽस्तु माऽस्तु यदि वा परमानन्दस्तु वेद्यते स खलु । यस्मिन् निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव ॥ उ७. भे४, १२.५3. 3८. म.सा. ६.१ : अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 3८. मे४न, ६.२ : न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन । ४०. मे४न, ६.४ : यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषञ्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४१. मेटन, ६.१०-१२ : योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । उपविश्यासने युज्याद् योगमात्मविशुद्धये ॥ ४२. मे४न, ६.२५ : शनैः शनेरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनःकृत्वा न किञ्चिदपि चिन्तयेत् ॥ ४3. मेन, ६.२०-२3 : यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ यं लब्ध्वा न परं लाभं मन्यते नाधिकं ततः। यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिविण्णचेतसा ।। ૪૪. ડૉ. બૂલેરનું તારવણ એવું છે કે “હેમચંદ્ર પણ યોગના સિદ્ધાન્તોમાં ખૂબ નિષ્ણાત હતા અને પોતાના જાતિ અનુભવનું એક પ્રકરણ પોતાના ગ્રંથમાં ઉમેરે છે તે પરથી માલુમ પડે છે કે તેને માટે કહેલી યોગપ્રક્રિયાઓ એ જાતે ५९। ७२ता उता.' 6५२रात, "प्रबंधोम ४ थान मा५वामा माव्यां छ તેની મોટી સંખ્યા હેમચંદ્રની અસાધારણ શક્તિઓ, એની ભવિષ્યવાણીની Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001478
Book TitleHem Sangoshthi
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages130
LanguageGujarati, Hindi, Prakrit
ClassificationBook_Gujarati & Articles
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy