SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पर्युषणातिथिविनिश्चयः ॥ ৩৩ व्रतविषये तु वेधो वक्ष्यते । कृचित्तिथिविशेषे वेधाधिक्यम् । पञ्चमी द्वादशनाडीभिः षष्ठी विद्धां करोति । दशमी पञ्चदशभिरेकादशीवेधकृत् । चतुर्दशी अष्टादशनाडीभिः पञ्चदशी विध्यति । विद्धाश्च तिथयः क्वचित् कर्मणि ग्राह्याः कुत्रचित्त्याज्याश्च भवन्ति । तत्र सम्पूर्णा शुद्धा च तिथिः प्रायेण निर्णयं नापेक्षते, संदेहाभावात् । निषेधविधये सखण्डाऽपि न निर्णयारे । 'निषेधस्तु निवृत्त्यात्मा, कालमात्रमपेक्षते' इति वचनेन अष्टम्यादिषु नारिकेलादिभक्षणनिषेधादेस्तत्कालमात्रव्याप्ततिथ्यपेक्षणात् । विहितव्रतादिविषये तु निर्णय उच्यते । तत्र कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिमा॑ह्या । यथा विनायकादिव्रते मध्याह्नादौ पूजनादिविधानान्मध्याह्लादिव्यापिनी । दिनद्वये कर्मकाले व्याप्तावव्यातौ तदेकदेशव्याप्ती वा युग्मवाक्यादिना पूर्वविद्धायाः परविद्धाया वा तिथेाह्यत्वम् । युग्मवाक्यं तु - युग्माग्नि युगभूतानां षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा । प्रतिपद्यप्यमावास्या-तिथ्योर्युग्मं महाफलम् ॥ १ ॥ इति । युग्मं द्वितीयाऽग्निस्तृतीया द्वितीया तृतीयाविद्धा ग्राह्या तृतीया द्वितीयाविद्धा ग्राह्येत्येवं द्वितीयातृतीययोयुग्मम्, चतुर्थीपञ्चम्योर्युग्मम्, षष्ठीसप्तम्योर्युग्मम्, अष्टमीनवम्योर्युग्मम्, एकादशीद्वादश्योर्युग्मम्, चतुर्दशीपौर्णमास्योर्युग्मम्, अमावास्याप्रतिपदोर्युग्ममित्यर्थः कृचित्-'चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यत' इत्यादि विशेषवाक्यैाह्यत्वनिर्णयः । वचनवशेन ग्राह्यायास्तिथेः कर्मकाले सत्ताभावे साकल्यवचनैः सत्त्वं भावनीयम्। तानि च- 'यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिः सकला ज्ञेया स्नानदानजपादिषु ॥ १ ॥ इत्यादीनि । इति सामान्यनिर्णयः । इति । अन्यत्र धर्मसिन्धुप्रभृतिषूक्ताः पूर्णत्व-सखण्डत्व-शुद्धत्व-विद्धत्वादयस्तिथिविकल्पा अप्यत्र जैनमतेऽनुद्धोष्याः । सर्वत्रापि तिथावौदयिकत्वेनैकरूपेणैव-'उदयंमि जा तिही सा पमाण' मित्यादिनाऽऽराधनायां प्रामाण्यस्य व्यवस्थापितत्वादित्यपि भावनीयम् । एवं श्रीतपागच्छीयसम्प्रदाये पर्वाराधनायां क्षीणवृद्धतिथिविषये चाद्यापि यावत् शास्त्राबाधिताऽविच्छिन्ना परम्परा एवंविधा वर्तते । सैव चाविच्छिना सुविहितपरम्परा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy