SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनन्दनसूरिभगवत्प्रणीतं आचेलक्यतत्त्वम् ॥ णामभिनिवेशित्वोक्तेर्महानर्थकरत्वमेव केवलमिति । ननु सत्यमेवैतत् गृहीतमेवैतच्च । परं तत्र पक्षद्वयविषयकविप्रतिपत्तेः संशयप्रयोजकतया मध्यस्थश्रोतॄणां ततः शास्त्रार्थसंशये सांशयिकमिथ्यात्वापत्तिरिति चेत् । न । भगवद्वचनप्रामाण्यसंशयप्रयुक्तस्यैव शास्त्रार्थसंशयस्य सांशयिकमिथ्यात्वरूपत्वात् । मध्यस्थानां च विप्रतिपत्तेः शास्त्रार्थसंशयसम्भवेऽपि तेषां भगवद्वचनप्रामाण्यसंशयाभावात् शास्त्रार्थसंशयस्याऽपि तत्प्रयुक्तत्वाभावात् । उक्तं च श्रीमद्भिययविशारद - न्यायाचार्यैर्धर्मपरीक्षायां - 'भगवद्वचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम्' । यथा 'सर्वाणि दर्शनानि प्रमाणं कानिचिद् वा ? | 'इदं भगवद्वचनं प्रमाणं न वा ?' इत्यादिसंशयानां मिथ्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वाभावो मा प्रासाक्षीदिति भगवद्वचनप्रामाण्यसंशयप्रयुक्तत्वं विशेषणम् । ते च नैवम्भूताः, किन्तु भगवद्वचनप्रामाण्यज्ञाननिवर्तनीयाः । सूक्ष्मार्थादिसंशये सति 'तमेव सच्वं णीसंकं जं जिणेहिं पवेइयं ॥ इत्याद्यागमोदितभगवद्वचनप्रामाण्यपुरस्कारेण तदुद्धारस्यैव साध्वाचारत्वात् । या तु शङ्का साधूनामपि स्वरसवाहितया न निवर्त्तते सा सांशयिकमिथ्यात्वरूपा सत्यनाचारापादिकैव । अत एव काङ्क्षामोहोदयादाकर्षसिद्धिरिति । ६७ तथा च पक्षद्वयविषयकविप्रतिपत्तिजन्यशास्त्रार्थसंशयेऽपि मध्यस्थ श्रोतॄणां भगवद्वचनप्रामाण्यस्य हृदि सद्भावेन नैव सांशयिकमिथ्यात्वप्रसङ्गोऽपीति निरवद्यमेव सिद्धमिति सङ्क्षेपः ॥ ( प्रशस्तिः ) प्रौढप्रभावसुभगा सुविशुद्धवर्णा पूर्णाभिलाषविबुधेशनिषेवणीया । वाणी कवेरिव मुदं वितनोतु पुण्या श्रीस्तम्भनाधिपतिपादनखावली वः ॥ १॥ बुधजनरुचिरम्यं नन्दितानन्दवृन्दं शमितसकलतापं बोधशुद्धिप्रकाशम् । वचनममृतसारं श्रीतपागच्छपस्याऽनघमहमभिनौमि श्रीमतो नेमिसूरेः ॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy