________________
३७
प्रतिष्ठातत्त्वम्
इयत्कालं कृतं नाथ ! शास्त्राबोधादिदोषतः । आशातनादिकं यद्यत्, तत्तन्मे क्षम्यतां प्रभो ! ॥४३०॥ जगतां नाथ ! मे जाता, न्यूनता भक्तिकर्मणि । विधेरज्ञानतो वापि, देवते ! दीनवत्सल ! ॥ ४३१॥ क्षम्यतां क्षम्यतां देव !, करुणासरितां पते ! । भव्यानां भूरिभक्तानां, तत्प्रसीद प्रसीदतात् ॥ ४३२।। ॐ हीं श्रीं श्रीधरणेन्द्र -पद्मावतीनिषेवित ! । सेरीसकमहातीर्थ - नायकानन्ददायक ! ॥ ४३३॥ श्रीमत्श्रमणसङ्घस्य, ऋद्धि वृद्धि च मङ्गलम् । शिवं कुरु कुरु स्वाहा, तुष्टि पुष्टिं च सर्वतः' ॥ ४३४॥ कृतैवं प्रार्थना प्रौढा-ऽऽह्लाददा सूरिणा स्वयम् । विज्ञापितश्च भगवा-नथ चैत्ये प्रवेशनम् ॥ ४३५॥ मुहूर्ते च क्रमात्प्राप्ते, गजाष्टाङ्केन्दुसंमिते । वैक्रमे वत्सरे माघे, मासे शुक्ले दले वरे ॥ ४३६।। तिथौ षष्ठ्यां भृगौ वारे, शनौ लाभे स्वसद्मगे । चन्द्रमस्यश्विनीयुक्ते, लाभे लाभावहे रवौ ॥ ४३७॥ लग्नोच्चगे भृगौ कर्क-स्थिते पञ्चमगे गुरौ । गुरुणा चैव दृष्टेषु, सकलेषु ग्रहेष्वपि ॥ ४३८॥ कुमाराख्ये महायोगे, रवियोगे महोत्तमे । श्रीसेरीसकपार्श्वस्य, प्रवेशः परमोऽभवत् ॥ ४३९।। अवशिष्टाः क्रियाश्चैत्य-वन्दनं प्रविधाय च । पुनर्व्यधात् स्तुति सूरिः, साधुभिः श्रावकैः सह ॥ ४४०॥ ततोऽथ निर्गताः पार्श्व-नेत्रयोर्जलबिन्दवः । मूलस्थानागमाद्धर्षो-च्छलितास्तत्कणा इव ॥ ४४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org