________________
३६
ग्रन्थत्रयी
। ४२०॥
अभिषेकादिकान् सर्वान्,कारयित्वा क्रियोत्सवान् । मन्त्रादिविधयोऽप्युच्चैः, सूरिणैव स्वयं कृताः ॥ ४१८॥ कृत्वाऽखिलविधानानि, पार्श्वनाथजिनेशितुः । महातेजस्विनी मूर्ति-र्नीता द्वाराग्रतः प्रगे ॥ ४१९।। तदानीमपि सूरीशो-मुद्रामन्त्रादिकान् विधीन् । विधाय प्रार्थनामेकां, प्रभोः प्रारब्धवान् पुनः ॥ ४२०॥ प्रार्थनाधीरगम्भीर-ध्वनि श्रोतुमिवोत्सुका । कीर्णा जनसहनैश्च, पृथिव्यप्यचलाऽभवत् ॥ ४२१॥ 'सेरीसकमहातीर्थ - नायक ! त्वं प्रसीद मे । इयत्काल प्रभावस्ते, नाज्ञायि मतिमौढ्यतः ॥ ४२२॥ आशातना कृता मूढै- रुपेक्षा चाऽस्मदादिभिः । तत्सर्वं क्षम्यतां देव !, करुणाक्षीरसागर ! ॥ ४२३॥ चिरकालमिदं तीर्थ - भभूद्भरिप्रभावकम् । ततः कालानुभावेन, जीर्णशीर्णमजायत ॥४२४॥ नागतं दृक्पथं नाथ ! केषाञ्चिदपि भाविनाम् । जीवानां भाग्यदोषेण, कियत्कालं जिनेश्वर ! ॥ ४२५।। भाग्यसाङ्गत्यतो देव !, ततः प्राकट्यमागतम् । तीर्थसेवकदेवाना-मनुभावादिदं महत् ॥ ४२६॥ सुश्राद्धानां सुभक्तानां, भाग्यभाजां च धीमताम् । सूरीणां च मुनीनां च, जातेहाऽत्र तदुद्धृतौ ॥ ४२७॥ तवाऽत्र कारितं चैत्यं, प्रभावाढ्ये सुतीर्थके । तावत्कालमिह स्थाने, स्थापना नाथ ! ते कृता ॥४२८॥ भव्यरुपासकैः श्राद्धैः, प्रासादेऽथ प्रवेशनम् । नवीने क्रियते नाथ !, सुमहोत्सवपूर्वकम् ॥४२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org