SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठातत्त्वम् उन्मार्गपतितानस्मा-नेवं निवारयत्यसौ । सूरिणा सकलैश्चेत्थं, साक्षात्त्वेन विनिश्चितम् ॥ ३१०॥ प्रतिजग्मुस्ततस्तस्मात्, सर्वेऽपि भ्रान्तवर्त्मनः । मार्गं दिव्यानुभावेन, दर्शितं वरमन्वयुः ॥ ३११॥ कियद्दूरं गते मार्गे, व्योमगी: सूचितं सितम् । सर्वेऽपि ददृशुः क्षेत्रं, निरचिन्वँश्चमत्कृतिम् ॥ ३१२॥ क्रमेणेष्टपुरं प्राप्ताः सर्वेऽपि सुखपूर्वकम् । " प्रागेवागतवान् सोऽपि, साधुः सम्मिलितः सुखम् ॥३१३॥ आश्चर्यव्याजतो मन्ये, तीर्थाधिष्ठायकोऽमरः । व्यतनोत्सूचनां सूरे- स्तीर्थोद्धारस्य भाविनः || ३१४॥ क्रमेण विहरन् सूरिः शिष्यवृन्दसमन्वितः । ग्रामे कार्पटवाणिज्ये, चतुर्मासीं मुदा व्यधात् ॥ ३१५॥ ततोऽपरां चतुर्मासीं, राजनगर आतनोत् । ततश्चार्बुदतीर्थस्य, यात्रायै प्रययौ प्रभुः || ३१६ || मरुदेशे हि भव्यानां, प्रतिबोधनहेतवे । क्रमाद्वधाच्चतुर्मासीं, पुरे जावालनामनि ॥ ३१७॥ प्रतिबोध्य जनाम् सर्वान्, स्तुतित्रयमतानुगान् । ददौ तेभ्यश्च सन्मार्ग चतुर्थस्तुतिशोभितम् ॥ ३१८।। अनन्तरं चतुर्मास्या - स्ततो विहृत्य सूरिराट् । सर्वतन्त्र स्वतन्त्रः स, मेदपाटेऽगमत् क्रमात् ॥ ३१९॥ दयादानजिनार्चादि- धर्मकृत्यपराङ्मुखान् । तत्र प्रबोधयन् भव्याँ - स्त्रयोदशपथानुगान् ॥ ३२० ॥ स्तिमितान्तर मिथ्यात्त्व - ध्वान्तविध्वंसमञ्जसा । कृत्वा तेषां च सन्मार्गं व्यतरन्निभरैर्गवाम् ॥ ३२१॥ Jain Education International For Private & Personal Use Only २७ www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy