________________
पर्युषणातिथिविनिश्चयः ॥
त्रयोदशी किं त्रयोदशीत्वेनोपादेया किं वा चतुर्दशीत्वेन ?
आद्ये, त्रयोदश्या एवाराधनं जातम्, न तु चतुर्दश्या, इति चतुर्दश्याराधनाया अनवकाशात्तद्विलोपः ।
द्वितीये तु स्वीकृत एवाऽभेदाध्यारोप इति ।
स्यादेतत् । चतुर्दशीक्षये पूर्वा तिथिरौदयिकी त्रयोदश्येवाराध्यत्वेनोपादेया, इत्यत्र यदा चतुर्दश्याः क्षयः स्यात्तदा चतुर्दश्याराधना- साधुवन्दन - चतुर्थकरणचैत्यपरिपाटि - पाक्षिकप्रतिक्रमणादिरूपा तत्पूर्वस्यां तिथावौदयिक्यां त्रयोदश्यामेव विधेया । इत्येतदेव तात्पर्यमिति चेत् ।
I
१३३
न । एवं हि चतुर्दश्याराधना त्रयोदश्यामेव जाता, न तु चतुर्दश्यामिति चतुर्दश्यां तदकरेणन प्रायश्चित्तापत्तिः । शास्त्रे च चतुर्दशीरूपपाक्षिकाराधनायाश्चतुर्दश्यामेव कर्त्तव्यतोक्तेः । तत्र तदकरणे प्रायश्चित्तोक्तेश्च । यदुक्तं महानिशीथ - निशीथ-व्यवहारावश्यकचूर्ण्यादौ, तथा हि -
'संते बले वीरियपुरिसयारपरक्कमे अट्ठमी - चउद्दसी - नागपंचमी - पज्जोसवणाचाउमासीए चउत्थट्ठमटुं न करेइ, पच्छित्त' मिति ।
'अट्टमीए पक्खिए चउत्थं चउमासीए छटुं संवच्छरीए अट्ठमं न करेइ, पच्छित्त' मिति ।
'एएस चेव चेइयाई साहुणो वा जे आणाए विहिए ठिआ, ते न वदंति पच्छित्तमिति ।
'एतेषु चाष्टम्यादिदिवसेषु चैत्यानामन्यवसतिगतसाधूनां वाऽवन्दने प्रत्येकं प्रायश्चित्तमिति ।
'अट्टमी - चउद्दसीसुं अरहंता साहुणो य वंदेयव्वा' इति । 'अट्ठम छटु- चउत्थं संवच्छर- चाउमास पक्खेसु ।
पोसहियतवे भणिए बितियं असहू गिलाणेसु ॥' इति । 'अट्ठमी - चउद्दसीसु उववासकरण' मिति च ।
एवं च सर्वसम्मतस्य तत्तत्तिथ्याराधनायास्तत्तत्तिथिकर्त्तव्यता त्वनियमस्य विराधनाप्रसङ्गोऽपि दुर्निवारः स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org