SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२० ग्रन्थत्रयी अथ तिथिवृद्धिलक्षणम् । यत्र या तिथिवारद्वयान्तं स्पृष्ट्वा तृतीयवारस्याऽऽदिमं कञ्चिद् भागं स्पृशति तत्र सा तिथिर्वृद्धिसंज्ञा । त्रिद्युस्पृगित्यपि चेत्याहुः । यथा तृतीया रवौ अष्टपञ्चाशद्धटिकाः ५८ । ततश्चतुर्थी सोमे षष्टिघटिका: ६०, ततो भौमवासरे चतुर्थी घटिकात्रयं ३, अतश्चतुर्थी वास्त्रयसम्बद्धा तिथिर्वृद्धिसंज्ञा । यदाह वसिष्ठः वसिष्ठः ' स्युस्तिस्रस्तिथयो वारे एकस्मिन्नवमा तिथिः । तिथिर्वास्त्रयं चैका त्रिद्युस्पृग् द्वेऽतिनिन्दिते ॥ कृतं यन्मङ्गलं तत्र त्रिद्युस्पृगवमे दिने । भस्मीभवति तत्क्षिप्रमग्नौ सम्यग्यथेन्धनम् ॥' इति । अथ शुभकृत्यावश्यकत्वे तिथिक्षय-तिथिवृद्ध्योः परिहारमाह दोषापवादाध्याये 'अवमाख्यं तिथेर्दोषं केन्द्रगो देवपूजितः । हन्ति यद्वत्पापचयं व्रतं द्वैवार्षिकं यथा ॥ त्रिस्पृगाह्वयं दोषं सौम्यः केन्द्रगतः सदा । हन्ति यद्वत्पापचय - मशून्यशयनव्रतम् ॥” इति ।" तथा च यत्र दिनेऽवमतिथि: स्यात्तत्र दिने तस्यास्ति थेराराधनाप्यकर्त्तव्यैव स्यादिति, चतुर्दशीक्षये तत्र दिने क्षयदिनत्वात् पाक्षिकचतुर्मासिकाराधनाया अकर्त्तव्यत्वेन तद्विलोपः स्यात् । एवं भाद्रशुक्लचतुर्थीक्षये तत्र दिने क्षयदिनत्वात् पर्युषणाराधनाऽप्यकर्त्तव्या स्यादिति तद्विलोपोऽपि । एवमष्टम्यादिक्षयेऽपि तत्तदाराधनादिविलोपापत्तिः । किञ्च, ज्योतिःशास्त्रे तु - रिक्ता षष्ठ्यष्टमीद्वादश्यमावास्याः शुभे त्यजेत् । स्वीकुर्यान्नवमीं क्वापि न प्रवेशप्रवासयोः ॥ दग्धामर्केण सङ्क्रान्तौ राश्योरोजयुजोस्त्यजेत् । भूत ५- दृग् २-युक्तयोः शेषां शोधिते भगणे १२ तिथिम् ॥ त्रिशश्चतुर्णामपि मेषसिंह- धन्वादिकानां क्रमतश्चतस्रः । पूर्णाश्चतुष्कत्रितयश्च तिस्र - स्त्याज्या तिथिः क्रूरयुतस्य राशेः ॥' इत्यादिना रिक्तादितिथीनामपि त्याज्यत्वोक्तेराराधनायामपि तत्त्याज्यत्वे तत्र तत्र दिने तत्तत्तिथिनिमित्तकाराधनाया अपि विलोपापत्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001472
Book TitleGranthtrai
Original Sutra AuthorVijayanandsuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy