SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ (२८) नियागाष्टकम् य: कर्म हुतवान् दीप्ते, ब्रह्माग्नौ ध्यानधाय्यया । स निद्रितेन यामेन, नियागप्रतिपत्तिमान् ।।१। पापध्वंसिनि निष्कामे, ज्ञानयजे रतो भव । सावधैः कर्मयज्ञैः किं, भूतिकामनयाऽऽविलैः ।।२।। वेदोक्तत्वान्मन:शुद्ध्या, कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्त:, श्येनयागं त्यजन्ति किम् ।।३।। ब्रह्मयज्ञ: परे कर्म, गृहस्थस्थाधिकारिणः । पूजादि वीतरागस्य, ज्ञानमेव तु योगिनः ।।४।। भिन्नोद्देशेन चिहितं, कर्म कर्मक्षयाक्षमम् । क्लुप्तभिन्नाधिकारं च पुढेष्ट्यादिवदिष्यताम् ।।५।। ब्रह्मार्पणमपि ब्रह्मयज्ञान्तर्भावसाधनम् । ब्रह्माग्नौ कर्मणो युक्तं, स्वकृतत्वस्मये हुते ।।६।। ब्रह्मण्यर्पितसर्वस्वो, ब्रह्मदृग् ब्रह्मसाधनः । ब्रह्मणा जुहृदब्रह्म, ब्रह्मणि ब्रह्मगुप्तिमान् ।।७।। ब्रह्माध्ययननिष्ठावान, परब्रह्मसमाहितः । ब्राह्मणो लिप्यते नाधैर्नियागप्रतिपत्तिमान् ।।८।। જ્ઞાનસારનું તત્ત્વદર્શન 17) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy