SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ (२९) पूजाष्टकम् दयाम्भसा कृतस्नानः, संतोषशुभवस्त्रभृत् 1 विवेकतिलकाजी, भानापानाशय: भक्तिश्रद्धानघुसणोन्मिश्रपाटीरजद्रवैः नवब्रह्माज्तो देवं शुद्धमात्मानमर्चय क्षमापुष्पस्रजं धर्मयुग्मक्षौमद्वयं तथा ध्यानाभरणसारं च तदङ्गे विनिवेशय 1 मदस्थानभिदात्यागैर्लिखाग्रे चाष्टमङ्गलम् ज्ञानाग्नौ शुभसंकल्पकाकतुण्डं च धूपय ||४|| 118 11 प्राग्धर्मलचणोत्तारं, धर्मसoreafsar कुर्वन् पूरय सामर्थ्यराजनीराजनाविधिम् ||५|| भव उल्लसन्मनसः सत्यघण्टां वादयतस्तव भावपूजारतस्येत्थं करक्रोडे महोदय: Jain Education International 1 ||२|| स्फुरन्मङ्गलदीपं च स्थापयानुभवं पुरः | योगनृत्यपरस्तौर्यत्रिकसंयमचान् I 113 11 'ज्ञानसार अष्टदु' भूल वोडो 771 For Private & Personal Use Only ।।६।। द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनामभेदोपासनात्मिका ॥ 1 11611 www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy