SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (२७) योगाष्टकम् मोक्षेण योजनाद् योग:, सर्वोऽप्याचार इष्यते । विशिष्य स्थानवार्थालम्बनैकाग्र्यगोचरः ।।१।। कर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः । विरतेष्वेव नियमाद्, बीजमात्रं परेष्वपि ।।२।। कृपानिर्वेदसंवेगप्रशमोत्पत्तिकारिण: भेदाः प्रत्येकमत्रेच्छाप्रवृत्तिस्थिरसिद्धय: ।।३।। इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनं परम् । स्थैर्य बाधकभीहानि:, सिद्धिरन्यार्थसाधनम् ।।४।। अर्थालम्बनयोश्चैत्यवन्दनादौ विभावनम् । श्रेयसे योगिनः स्थानवर्णयोर्यत्न एव च ।।५।। आलम्बनमिह ज्ञेयं, द्विविधं रुप्यरूपि च । अरूपिगुणसायुज्ययोगोऽनालम्बनः परः ।।६।। प्रीति-भक्ति-वचो-ऽसंगैः, स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्तेर्मोक्षयोग: क्रमाद्भवेत् ।।७।। स्थानाद्ययोगिनस्तीर्थोच्छेदाद्यालम्बनादपि । सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते ।।८।। 'शनसार अष्ट:'.- भूण सोडो 169 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy