SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (२३) लोकसंज्ञात्यागाष्टकम् प्राप्त: षष्ठं गुणस्थानं, भवदुर्गाद्रिलङ्घनम् । लोकसंज्ञारतो न स्यान्मुनिर्लोकोत्तरस्थिति: ।।१।। यथा चिन्तामणिं दत्ते, बठरो बदरीफलैः । हहा जहाति सद्धर्म, तथैव जनरञ्जनैः ।।२।। लोकसंज्ञामहानद्यामनुस्रोतोऽनुगा न के । . प्रतिस्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः ।।३।। लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्य: स्यात् कदाचन ।।४।। श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे न च । स्तोका हि रत्नवणिज: स्तोकाश्च स्वात्मसाधका: ।।५।। लोकसंज्ञाहता हन्त, नीचैर्गमनदर्शनैः । शंसयन्ति स्वसत्यांगमर्मघातमहाव्यथाम् ।।६।। आत्मसाक्षिकसद्धर्मसिद्धौ किं लोकयात्रया । तत्र प्रसन्नचन्द्रश्च भरतश्च निदर्शने ।।७।। लोकसंज्ञोज्झित: साधुः, परब्रह्मसमाधिमान् । सुखमास्ते गतद्रोहममतामत्सरज्वरः ।।८।। 'नसार अष्ट' - भूण मोडी 165 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy