SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ (२२) भवोद्वेगाष्टकम् यस्य गम्भीरमध्यस्याज्ञानवज्रमयं तलम् T रुद्धा व्यसनशैलोघैः, पन्थानो यत्र दुर्गमाः । । १ । । पातालकलशा यत्र, भृतास्तृष्णामहानिलैः कषायाद्रित्तसंकल्पवेलावृद्धिं वितन्वते स्मरौर्वाग्निर्ज्वलत्यन्तर्यत्र स्नेहेन्धनः सदा घोररोगशोकादिमत्स्यकच्छपसंकुलः यो 1 ।।२।। दुर्बुद्धिमत्सरद्रोहैर्विद्युदुर्वातगर्जितैः 1 यत्र सांयात्रिका लोकाः, पतन्त्युत्पातसंकटे ||४|| 1 ।।३।। ज्ञानी तस्माद् भवाम्भोधेर्नित्योद्विग्नोऽतिदारुणात् । तस्य संतरणोपायं सर्वयत्नेन काङ्क्षति ।।५।। तैलपात्रधरो यद्वद्, राधावेधोद्यतो यथा I क्रियास्वनन्यचित्तः स्याद्, भवभीतस्तथा मुनिः ।। ६ ।। विषं विषस्य वह्नेश्च वह्निरेव यदौषधम् । , तत् सत्यं भवभीतानामुपसर्गेऽपि यन्न भी: ।।७।। Jain Education International स्थैर्यं भवभयादेव, व्यवहारे मुनिर्व्रजेत् । स्वात्मारामसमाधौ तु तदप्यन्तर्निमज्जति ।। ८ ।। જ્ઞાનસારનું તત્ત્વદર્શન 164 For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy