SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (२१) कर्मविपाकचिन्तनाष्टकम् दुखं प्राप्य न दीन: स्यात्, सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य, जानन परक्शं जयत् ।।१।। येषां भूभङ्गमात्रेण, भज्यन्ते पर्वता अपि । तैरहो कर्मवैषम्ये, भूपैभिक्षाऽपि नाप्यते ।।२।। जातिचातुर्यहीनोऽपि, कर्मण्यभ्युदयावहे । क्षणाद् रङ्कोऽपि राजा स्यात्, छत्रछन्नदिगन्तरः ।।३।। विषमा कर्मणः सृष्टिर्दष्टा करभपृष्ठवत् । जात्यादिभूतिवैषम्यात् का रतिस्तत्र योगिनः ।।४।। आरूढाः प्रशमश्रेणिं श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारमहो दुष्टेन कर्मणा ।।५।। अर्वाक् सर्वाऽपि सामग्री, श्रान्तेव परितिष्ठति । विपाकः कर्मण: कार्यपर्यन्तमनुधावति ।।६।। असावचरमावर्ते, धर्म हरति पश्यतः । चरमावर्तिसाधोस्तु, छलमन्विष्य हृष्यति ॥७॥ .. साम्यं बिभर्ति य: कर्मविपाकं हृदि चिन्तयन् । स एव स्याच्चिदानन्दमकरन्दमधुव्रतः ।।८।। 'AHIR अष्ट' – भूण होओ 163 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy