SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ (१३) मौनाष्टकम् मन्यते या जगत्तत्त्व, स मुनिः परिकीर्तितः । सम्यकत्वमेव तन्मौनं, मौनं सम्यकत्वमेव वा ।।१।। आत्माऽऽत्मन्येव यच्छुद्धं, जानात्यात्मानमात्मना । सेयं रत्नत्रये ज्ञप्तिरूच्याचारिकता मुनेः ॥२॥ 1 चारित्रमात्मचरणाद्, ज्ञानं वा दर्शनं मुनेः । शुद्धज्ञाननये साध्यं क्रियालाभात क्रियानये || ३ || यतः प्रवृत्तिर्न मणौ लभ्यते वा न तत्फलम् । अतात्त्विकी मणिज्ञप्तिर्मणिश्रद्धा च सा यथा ||४ || तथा यतो न शुद्धात्मस्वभावाचरणं भवेत् । फलं दोषनिवृत्तिर्वा न तज्ज्ञानं न दर्शनम् ||५|| यथा शोफस्य पुष्टत्वं, यथा वा वध्यमण्डनम् । तथा जानन् भवोन्मादमात्मतृप्तो मुनिर्भवेत् ।।६।। सुलभं वागनुच्चारं, मौनमेकेन्द्रियेष्वपि 1 पुद्गलेष्वप्रवृत्तिस्तु, 'योगांना मौनमुत्तमम् ।।७।। ज्योतिर्मयीव दीपस्य, क्रिया सर्वाऽपि चिन्मयी । यस्यानन्यस्वभावस्य तस्य मौनमनुत्तरम् Jain Education International 1 ‘જ્ઞાનસાર અષ્ટક' – મૂળ શ્લોકો 155 For Private & Personal Use Only ।।८।। www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy