SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ (१२) निःस्पृहाष्टकम् , स्वभावलाभात् किमपि प्राप्तव्यं नावशिष्यते । इत्यात्मैश्वर्यसंपन्नो, निःस्पृहो जायते मुनिः ॥ | १ || संयोजितकरैः के के, प्रार्थ्यन्ते न स्पृहावहैः । अमात्रज्ञानपात्रस्य, निःस्पृहस्य तृणं जगत् ||२|| छिन्दन्ति ज्ञानदात्रेण, स्पृहाविषलतां बुधाः I मुखशोषं च मूर्च्छा च, दैन्यं यच्छति यत्फलम् ।।३।। निष्कासनीया विदुषा, स्पृहा चित्तगृहाद् बहिः । अनात्मरतिचाण्डालीसंगमङ्गीकरोति या ।।४।। स्पृहावन्तो विलोक्यन्ते लघवस्तृणतूलवत् । महाश्चर्यं तथाप्येते, मज्जन्ति भववारिधौ ||५|| गौरवं पौरवन्द्यत्वात्, प्रकृष्टत्वं प्रतिष्ठया । ख्याति जातिगुणात् स्वस्य, प्रादुष्कुर्यान्न निःस्पृहः ||६|| भूशय्या भैक्षमशनं, जीर्णं वासो गृहं वनम् । तथाऽपि निःस्पृहस्याहो, चक्रिणोऽप्यधिकं सुखम् ॥१७॥ परस्पृहा महादुःखं, निःस्पृहत्वं महासुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ ८ ।। જ્ઞાનસારનું તત્ત્વદર્શન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy