SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ (१४) विद्याष्टकम् नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु । अविद्या तत्त्वधीविद्या, योगाचार्यै: प्रकीर्तिता ।।१।। यः पश्येन्नित्यमात्मानमनित्यं परसंगमम् । छलं लब्धुं न शक्नोति, तस्य मोहमलिम्लुच: ।।२।। तरङ्गतरला. लक्ष्मीमायुर्वायुवदस्थिरम् । अदभ्रधीरनुध्यायेदभ्रवद् भगुरं वपुः ।।३।। शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुचिसंभवे ।.. देहे जलादिना शौचभ्रमो मूढस्य दारुण: ।।४।। यः स्नात्वा समताकुण्डे, हित्वा कश्मलजं मलम् । पुनर्न याति मालिन्यं, सोऽन्तरात्मा पर: शुचिः ।।५।। आत्मबोधो नवः पाशो, देहगेहधनादिषु । यः क्षिप्तोऽप्यात्मना तेषु स्वस्य बन्धाय जायते ।।६।। मिथोयुक्तपदार्थानामसंक्रमचमत्क्रिया चिन्मात्रपरिणामेन, विदुषैवानुभूयंते विमाना ।७।। अविद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा । पश्यन्ति परमात्मानमात्मन्येव हि योगिनः ।।८।। જ્ઞાનસારનું તત્ત્વદર્શન 156 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy