SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ (७) इन्द्रियजयाष्टकम् बिभेषि यदि संसाराद्, मोक्षप्राप्तिं च काङ्क्षसि । तदेन्द्रियजयं कर्तुं स्फोरय स्फारपौरुषम् ।।१।। वृद्धास्तृष्णाजलापूर्णैरालवालैः किलेन्द्रियैः 1 मूर्च्छामतुच्छां यच्छन्ति, विकारविषपादपाः ।।२।। सरित्सहस्रदुष्पूरसमुद्रोदरसोदरः I तृप्तिमान् नेन्द्रियग्रामो भव तृप्तोऽन्तरात्मना ||३|| , आत्मानं विषयैः पाशैर्भववासपराङ्मुखम् । इन्द्रियाणि निबध्नन्ति मोहराजस्य किंकराः ||४|| गिरिमृत्स्नां धनं पश्यन्, धावतीन्द्रियमोहितः । अनादिनिधनं ज्ञानधनं पार्श्वे न पश्यति ।।५।। पुरः पुरः स्फुरत्तृष्णा, मृगतृष्णानुकारिषु 1 इन्द्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानामृतं जडाः ।।६।। पतङ्गभृङ्गमीनेभसारङ्गा यान्ति दुर्दशाम् । एकैकेन्द्रियदोषाच्चेद्, दुष्टैस्तैः किं न पञ्चभिः ।।७।। विवेकद्वीपहर्यक्षैः समाधिधनतस्करै: 1 इन्द्रियैर्यो न जितोऽसौ धीराणां धुरि गण्यते । । ८ । । Jain Education International 'ज्ञानसार अष्टटु' – भूण सोडो 149 For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy