SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ (६) शमाष्टकम् विकल्पविषयोत्तीर्णः, स्वभावालम्बन: सदा । ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः ।।१।। अनिच्छन् कर्मवैषम्यं, ब्रह्मांशेन समं जगत् । आत्माभेदेन य: पश्येदसौ मोक्षं गमी शमी ।।२।। आरुरुक्षुर्मुनिर्योगं, श्रयेद् बाह्यक्रियामपि । योगारूढः शमादेव, शुध्यत्यन्तर्गतक्रियः ।।३।। ध्यानवृष्टेर्दयानद्याः, शमपूरे प्रसर्पति । विकारतीरवृक्षाणां, मूलादुन्मूलनं भवेत् ।।४।। ज्ञानध्यानतप:शीलसम्यक्त्वसहितोऽप्यहो । तं नाप्नोति गुणं साधुर्यमाप्नोति शमान्वितः ।।५।। स्वयंभूरमणस्पर्द्धिवर्धिष्णुसमतारस: मुनिर्येनोपमीयेत कोऽपि नासौ चराचरे ।।६।। शमसूक्तसुधासिक्तं, येषां नक्तंदिनं मनः । कदापि ते न दह्यन्ते, रागोरगविषोर्मिभिः ।।७।। गर्जज्ज्ञानगजोत्तुङ्गरङ्गद्ध्यानतुरंगमाः जयन्ति मुनिराजस्य शमसाम्राज्यसंपदः ।।८।। જ્ઞાનસારનું તત્ત્વદર્શન ___ 148 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy