SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ विष्टायामिव शूकरः मज्जत्यज्ञः किलाज्ञाने, ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे । । १ । । (५) ज्ञानाष्टकम् 1 निर्वाणपदमप्येकं, भाव्यते यन्मुहुर्मुहुः तदेव ज्ञानमुत्कृष्टं, निर्बन्धो नास्ति भूयसा ।।२।। ज्ञानमिष्यते स्वभावलाभसंस्कारकारणं ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना ।।३।। वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ||४|| स्वद्रव्यगुणपर्यायचर्या वर्या पराऽन्यथा I इति दत्तात्मसंतुष्टिर्मुष्टिज्ञानस्थितिर्मुनेः पीयूषमसमुद्रोत्थं, अनन्यापेक्षमैश्वर्यं, अस्ति चेद् ग्रन्थिभिज्ज्ञानं, किं चित्रैस्तन्त्रयन्त्रणैः । प्रदीपाः क्वोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चेत् ||६|| Jain Education International मिथ्यात्वशैलपक्षच्छिद्, ज्ञानदम्भोलिशोभितः । निर्भयः शक्रवद् योगी, नन्दत्यानन्दनन्दने ॥ ७ ॥ ** ।।५।। रसायनमनौषधम् 1 ज्ञानमाहुर्मनीषिणः ‘જ્ઞાનસાર અષ્ટક’ – મૂળ શ્લોકો 147 For Private & Personal Use Only ||८|| www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy