________________
विष्टायामिव शूकरः
मज्जत्यज्ञः किलाज्ञाने, ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे । । १ । ।
(५) ज्ञानाष्टकम्
1
निर्वाणपदमप्येकं, भाव्यते यन्मुहुर्मुहुः तदेव ज्ञानमुत्कृष्टं, निर्बन्धो नास्ति भूयसा ।।२।।
ज्ञानमिष्यते
स्वभावलाभसंस्कारकारणं ध्यान्ध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना ।।३।।
वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ||४||
स्वद्रव्यगुणपर्यायचर्या वर्या पराऽन्यथा I इति दत्तात्मसंतुष्टिर्मुष्टिज्ञानस्थितिर्मुनेः
पीयूषमसमुद्रोत्थं, अनन्यापेक्षमैश्वर्यं,
अस्ति चेद् ग्रन्थिभिज्ज्ञानं, किं चित्रैस्तन्त्रयन्त्रणैः । प्रदीपाः क्वोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चेत् ||६||
Jain Education International
मिथ्यात्वशैलपक्षच्छिद्, ज्ञानदम्भोलिशोभितः । निर्भयः शक्रवद् योगी, नन्दत्यानन्दनन्दने ॥ ७ ॥
**
।।५।।
रसायनमनौषधम् 1 ज्ञानमाहुर्मनीषिणः
‘જ્ઞાનસાર અષ્ટક’ – મૂળ શ્લોકો
147
For Private & Personal Use Only
||८||
www.jainelibrary.org