SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अहं ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृत् । अयमेव हि नञ्पूर्वः प्रतिमन्त्रोऽपि मोहजित् ।। १ ।। (४) मोहत्यागाष्टकम् शुद्धात्मद्रव्यमेवाहं, शुद्धज्ञानं गुणो गुणो मम I नान्योऽहं न ममान्ये, चेत्यदो मोहास्त्रमुल्बणम् ।।२।। यो न मुह्यति लग्नेषु, भावेष्वौदयिकादिषु । आकाशमिव पङ्केन, नासौ पापेन लिप्यते ||३|| पश्यन्नेव परद्रव्यनाटकं प्रतिपाटकम् भवचक्रपुरस्थोऽपि नामूढः परिखिद्यति विकल्पचषकैरात्मा, पीतमोहासवोह्ययम् भवोच्चतालमुत्तालप्रपञ्चमधितिष्ठति स्फटिकस्येव, सहजं रूपमात्मनः 1 अध्यस्तोपाधिसंबन्धो, जडस्तत्र विमुह्यति निर्मलं अनारोपसुखं मोहत्यागादनुभवन्नपि आरोपप्रियलोकेषु वक्तुमाश्चर्यवान् भवेत् Jain Education International 146 I ।।४।। For Private & Personal Use Only I ।।५। I यश्चिद्दर्पणविन्यस्तसमस्ताचारचारूधी: क्व नाम स परद्रव्येऽनुपयोगिनि मुह्यति ॥ ८ ॥ જ્ઞાનસારનું તત્ત્વદર્શન ।।६।। 1 11611 www.jainelibrary.org
SR No.001468
Book TitleGyansaranu Tattvadarshan
Original Sutra AuthorYashovijay Upadhyay
AuthorMalti K Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages198
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Religion, Philosophy, & Ethics
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy