________________
३२
367
वृत्ति
किमः काइ-कवणौ वा ॥ 'किम्' का विकल्प में 'काइँ' और 'कवण' । अपभ्रंशे किमः स्थाने 'काइँ', 'कवण' इत्यादेशौ वा भवतः ।। अपभ्रंश में 'किम्' के स्थान पर काइँ', 'कवण' ऐसा विकल्प में
आदेश होता है। उदा० (१) जइ न सु आवइ, दुइ, घरु काइँ अहो मुहु तुज्झु ।
वयणु जु खंडइ तउ, सहिएँ सो पिउ होइ न मज्झु ।। शब्दार्थ जह-यदि | न-न । सु-सः । आवइ-आयाति । दुई-दूति ।
घर-गृहम् । काइ-किम् । अहो-अधः । मुहु-मुखम् । तन्झु-तव । वषणु-(१) वचनम्, (२) वदनम् । जु-यः । खंडइ-खण्डयति । तउ-तव । सहिएँ-सखिके । सो-सः । पिउ-प्रियः । होइ-भवति ।
न-न । मञ्झु-मम ॥ छाया
दूदि, यदि सः गृहम् न आयाति, तव मुखम् अधः किम् ? (हे) सखिके, यः तव वचनम् (पक्षे, वदनम् ) खण्डयति, सो मम प्रियः न
भवति ॥ अनुवाद दूती यदि वह घर नहीं आता तो (इसमें) तुम्हारा मुख क्यों झुका
हुआ है ? हे सखी, जो तुम्हारा वचन (या, वदन) खंडित करे, वह
मेरा प्रिय नहीं (ही) है । उदा० (२) काइँ न दूरे देक्खइ ॥ (देखिये 349/1) उदा० (३) फोडेंति जे हि मडउँ अप्पणउँ ताह पराइ कवण घण ।
___ (देखिये 350/2) उदा० (४) 'सुपुरिस कंगुहे अणुहरहि भण, कज्जे कवणेण' ।
'जिव जिव वड्डत्तणु लहाह तिव तिव नवहि सिरेण ॥ शब्दार्थ सुपुरिस-सुपुरुषाः । कंगुहे-कङ्गोः । अणुहरहि-अनुहरन्ति । भण
भण । कज्जे-कार्येण । कवणेण-केन । जि जिव-यथा यथा । वड्डत्तणु (दे.)-महत्त्वम् । लहहि-लभन्ते । तिव तिव-तथा तथा । नवहिनमन्ति । सिरेण-शिरसा । 'भण, सुपुरुषाः केन कार्येण कङ्गोः अनुहरन्ति ?' यथा यथा (ते) महत्त्वम् लभन्ते, तथा तथा (ते) शिरसा नमन्ति' ||
छाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org