SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उदा० शब्दार्थ (२) धवलु विसूरइ सामिअहो गरुआ भरु पेक्खेवि । 'हउँ किन जुत्तउ दुहुँ दिसिहिँ खंडइँ दोण्णि करेवि' । धवलु-धवलः । विसूरइ(दे.)-खिद्यति । सामिअहो -स्वामिनः । गरुआ-गुरुम् । भरु-भारम् । पेक्खेवि-प्रेक्ष्य । हउँ-अहम् । कि-किम् । न-न । जुत्तउ-युक्तः । दुहुँ-द्वयोः । दिसिहि -दिशोः । खंड-खण्डानि । दोणि-द्वे । करेवि-कृत्वा । स्वामिनः गुरुम् भारम् प्रेक्ष्य धवलः खिद्यति-'द्वौ खण्डौ कृत्वा अहम् (एव) किम् द्वयोः (अपि) दिशोः न युक्तः ?' (इति)। मालिक का भारी बोझ देखकर धवल (खानदानी बैल) अफसोस करता है, '(देह के) दो टुकड़े करके मैं (ही) दोनों दिशा में क्यों नहीं जुता ?' छाया अनुवाद 341 वृत्ति ङसि-भ्यस्-डीनां हे-हुँ-हयः ॥ सि' 'भ्यस' और 'डि' का-'हे', '-हुँ' और 'हि' । अपभ्रंशे इदुद्भ्यां परेषां 'सि', 'भ्यस', 'ङि' इत्येषां यथासङ्ख्यं 'हे' हुँ' 'हि' इत्येते त्रय आदेशा भवन्ति । ङसेर 'हे' ॥ अपभ्रंश में (संज्ञा के अंत्य) 'इ' और 'उ' के बाद आते 'डसि'( = पंचमी एकवचन का 'अस' प्रत्यय), 'भ्यस्' (चतुर्थी और पंचमी बहुवचन का प्रत्यय) और 'डि'(सप्तमी एकवचन का 'ई' प्रत्यय) का क्रमशः'-हे",'-हुँ' और 'हि' ऐसे तीन आदेश होते हैं । (जैसे कि) 'डसि' का '-हे :(१) गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावण्णु । घर मेल्लेप्पिणु माणुसहँ तो वि न रुच्चइ रण्णु ॥ उदा० शब्दार्थ गिरिहे-गिरेः । सिलायलु-शिलातलम् । तरुहे --तरोः । फल-फलम् । घेप्पइ-गृह्यते । नीसावण्णु-नि.सामान्यम् , सर्वसामान्येन । घरु--गृहम् । मेल्लेप्पिणु (दे.)-मुक्त्वा । माणुसह-मानुषाणाम् (= मानुषेभ्यः) । तो वि-ततः अपि, तथा अपि । न-न । रुच्चइ-रोचते । रण्णु-अरण्यम् ॥ छाया गिरेः शिलातलम् तरोः फलम् (च) सर्वसामान्यम् (अरण्ये) गृह्यते । तथा अपि गृहं मुक्त्वा मानुषेभ्यः अरण्यम् न रोचते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001465
Book TitleApbhramsa Vyakarana Hindi
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages262
LanguageApbhramsa, Sanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy