SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उदा० (१७) नवखी क-वि विस--गंठी । (420/6) वृत्ति अवस्कन्दस्य दडवडः । 'अवस्कन्द' का 'दडवड' । उदा० (१८) चले हि चलते हि लोअणे हि जे तई दिटा बालि । तहि मयरद्धय-दडवडउ पडइ अपूरइ कालि ॥ शब्दार्थ चले हि-चलाभ्याम् । वलंने हि-लमानभ्याम् । लोअणे हि-लोच नाभ्याम् । जे-ये ! त-त्वया । दिट्ठा-दृष्टाः । बालि-बाले । तहिं - तेषु । मयरद्धय-दडवडउ (दे.)-मकरध्वजावस्कन्दः । पडइ-पतति । अपूरइ-अपूर्णे । कालि-काले । छाया बाले, चलाभ्याम् वलमानाभ्याम् लोचनाभ्याम् ये त्वया दृष्टा तेषु मकरध्वजावस्कन्दः अपूर्ण काले पतति ।। अनुवाद हे बाला, चंचल और कटाक्षयुक्त लोचनों से तुमने जिनको देखा हों, उन पर कामदेव का छापा अधूरे समय में ( = असमय, कच्ची उम्र में ही) लगता है । वृत्ति यदेश्छुडुः । 'यदि' का 'छुडु'उदा० (१९) छुडु अग्बइ ववसाउ । (देखिये 385(1) । वृत्ति सम्बन्धिन: केर-तणौ । 'सम्बन्धिन्' का 'केर' और 'तण'उदा० (२०) गयउ सु केसरि, पिअहु जलु निच्चितइँ हरिणाइँ । जसु केरएँ हुंकारडएँ मुहहुँ पडंति तृणाइँ ॥ शब्दार्थ गयउ-गतः । सु-सः । केसरि-केसरी । पिअहु-विवत । जलु-जलम् । निच्चितइँ-निश्चिन्ताः । हरिणाइँ-हरिणा: । जसु-पस्य । केरएँसम्बन्धिना । हुंकारडएँ-हुङ्कारेण । मुहहुँ-मुखेभ्यः । पडंति-पतिन्ति । तृणा इँ-तृणानि । • छाया हरिणाः, निश्चिन्ताः जलम् पिवत । सः केसरी गतः, यस्य सम्बन्धिना हुङ्कारेण मुखेभ्यः तृणानि पतन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001465
Book TitleApbhramsa Vyakarana Hindi
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages262
LanguageApbhramsa, Sanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy