SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ २ उदा० (५) जउ पवसंते न सहुँ गय लज्जिज्जइ संदेसडा न मुअ विओए तस्सु । दितहि सुहय-जणस्सु ॥ शब्दार्थ जउ-यतः । पवसंते-प्रवसता । न-न । सहुँ-सह । गय-गता । न-न। मुअ-मृता । विओएं-वियोगेन । तस्स-तस्य । लज्जिज्जइ-लज्ज्यते । संदेसडा-सन्देशान् । दितिहि-ददतीभिः । सुहय-जणस्सु-सुभगजनस्य । छाया यतः प्रवसता सह न गता, तस्य वियोगेन न मृता, (तेन) सुभगजनस्य सन्देशान् ददतीभिः (अस्माभिः) लज्ज्यते । अनुवाद जब वह यात्रा पर गया तब न तो साथ गयी, (और) न तो उसके वियोग में मर गयी : (अत;) प्रियजन के लिए संदेश कहते (हमें) शर्म आती है। वृत्ति नहेर्नाहि । 'नहि' का 'नाहिं'। उदा० (६) एत्तहे मेह पिअंति जलु एचहे वडवाणलु आवइ । पेक्खु गहीरिम सायरो एक्क-वि कणि अ नाहि ओहट्टइ । शब्दार्थ छाया एतहे -इतः । मेह-मेघाः । पिअंति-रिबन्ति । जलु-जलम् । एत्तहे - इसः । वडवाणलु-वडवानलः । आवट्टइ (दे.)-विनाशयति । पेक्खु-प्रेक्षस्व । गहीरिम-गभीरिमाणम् । सायरहो -सागरस्य | एक-वि-एका अपि । कणिअ-कणिका । नाहि नहि । ओहट्टइ (दे.) हीयते । इतः मेघाः जलम् पिबन्ति । इतः वडवानलः विनाशयति । सागरस्य गीरिमाण प्रेक्षस्व । एका अपि कणिका नहि हीयते । यहाँ मेघ जल पीते हैं, यहाँ वडवाग्नि विनाश करता है । (फिर भी) सागर का गभीरता (तो) देखो ! एक कन (भर) भी कम नहीं होती ! अनुवाद 420 पश्चादेवमेवेदानी-प्रत्युतेतसः पच्छइ एवइ जि एवहिंपच्चल्लि उ एत्तहे ॥ ‘पश्चाद्', 'एवमेव', 'एव', 'इदानीम्', 'प्रत्युत', 'इतस', 'पच्छई', 'एवई', 'जि', 'एवहि' 'पञ्चल्टिउ', 'एत्तहे' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001465
Book TitleApbhramsa Vyakarana Hindi
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages262
LanguageApbhramsa, Sanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy